SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ (७४) प्रतिष्ठा-लेख-संग्रहः [४५६-४६४ (४५६) सुविधिनाथ-पञ्चतीर्थीः ... ॥संवत् १५१० वर्षे ज्येष्ठ सु० ३ गुरौ ऊकेशज्ञातीय छाजहडगोत्र सा० जगडा भार्या कुंति पु० तिहुणाकेन भार्या वयजलदे पु० गेंदा देदा सहितेन मातृ-पितृ-स्वपुण्यार्थं श्रीसुविधिनाथबिंवं कारित प्रतिष्ठितं ।। श्रीखरतरगच्छे श्रीजिनशेखरसूरिपट्ट । भ० श्रीजिनधर्मसूरिभिः ॥ छ । (४६०) संभवनाथ-पञ्चतीर्थीः संवत् १५१० वर्षे ज्येष्ठ सुदि ३ गुरु श्रीश्रीमालज्ञातीय पितृ महिपा मात्र माल्हणदे श्रेयोर्थ सुत मोकलेन श्रीसंभवनाथविवं कारितं श्रीपूर्णिमापक्षे श्रीसाधुरत्नसूरीणामुपदेशेनं प्रतिष्ठितं विधिना । (४६१) महावीर-पञ्चतीर्थीः संव० १५१० ज्येष्ठ सु० ३ रवौ प्राग्वाट पीपलियावासी सा०वीरा पुत्र सा० डूगरसी भ्रातृ खेतसी सहसा समधर देवधर कर्मा भा० जासू तीजू बई जाई कादिकुटुम्बयुतैः श्रीमहावीरबिंब का० प्र० तपा० श्रीसोमसुन्दरसूरि भ० मुनिसुन्दरसूरिपट्टे श्रीरत्नशेखरसूरिभिः ।। (४६२) शान्तिनाथ-पश्चतीर्थीः ॥ॐ ॥ सं० १५१० वर्षे आषाढ यदि १० सोमे श्रीऊकेशवंशे माल्हूगोत्रे सा० जिणदत्त भा० वणु पु० गांगा भा० गांगादे पुत्र कूमादियुतेन श्रीशान्तिबिंब कारितं प्रति० श्रीखरतरग० श्रीजिनभद्रसूरिभिः ।। (४६३) संभवनाथ-पश्चतीर्थीः संवत् १५१० वर्षे आषाढ वदि १३ रवौ श्रीभावडारगच्छे उपकेशज्ञातीय वांहीयागोत्रे सा० साचा भा० श्रीवादे पु० वरसिंह भा० जीवादे पु० श्रीमल्ल भ्रातृ सा० होला भा० हीरादे पु० चाहड योधा प्रमुखकुटुम्बेन श्रीसंभवनाथबिंब कारितं प्रति० श्रीकालिकाचार्यसन्तानीय श्रीश्रीवीरसूरिभिः॥ (४६४) धर्मनाथ-पञ्चतीर्थीः ॥सं० १५१० वर्षे आषाढ मुदि २ उके० सीसोदियागो० सा० कर्मा भा० कर्मादे पुत्र जागू भा० जसमादे पु० वील्हा चहुवदेवा नेमाभ्यां स्वपुण्यार्थ श्रीधर्मनाथवि० का० प्र० श्रीसंडेरगच्छे श्रीशान्तिसूरिभिः॥ ४५६ मालपुरा ऋषभदेव मन्दिर ४६० सांगानेर महावीर मन्दिर ४६१ मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर ४६२ जयपुर पार्श्वचन्द्रग० उपाश्रय ४६३ बिलाव शान्तिनाथ मन्दिर ४६४ रतलाम शान्तिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy