________________
ले० ४५२-४५८]
प्रतिष्ठा-लेख-संग्रहः
( ७३)
(४५२) अभिनन्दन-पञ्चतीर्थीः ॥ सं० १५१० वर्षे चैत्र व० ८ बुधे श्रीमालज्ञा० काणागोत्रे सा० जयता भा० कान्हू पुत्र । सा० हांसा-चांपाभ्यां स्वश्रेयोथै श्रीअभिनन्दनबिं० का० प्र० श्रीबृहद्गच्छे श्रीमतिसुन्दरसूरिभिः ॥
(४५३) पार्श्वनाथ-पञ्चतीर्थीः ॥सं० १५१० चैत्र वदि ८ बुधे श्रीमालज्ञा० चढचहयागोत्रे पं० गोसल भा० गुरादे पुत्र अर्जुनेन स्वश्रेयसे श्रीपार्श्वनाथबिं० का० प्र० श्रीबृहद्गच्छे श्रीसांतिसुन्दरसूरिसूरिभिः ।
__(४५४) कुन्थुनाथ-पञ्चतीर्थीः ॥ संवत् १५१० चैत्र वदि ८ बुधे श्रीमालज्ञा० हरियाणागोत्रे सा० हापा भा० करणू पु० सारंगेन स्वश्रेयसे श्रीकुन्थुना०बि० का० प्र० श्रीरुद्रपल्लीय श्री ............. ( देवसुन्दरसूरिभिः ?) .
(४५५) कुन्थुनाथ-पञ्चतीर्थीः __सं० १५१० चैत्र वदि ८ बुधे श्रीमालज्ञा० बराहरियागो० सा० लाहड भा० मंदोयरी पुत्र राघवेन भा० लाखी पु० बालापर्वत हंसादियु० स्वश्रेयसे श्रीकुन्थुबिं० का० प्र० श्रीरुद्रपल्लीयगच्छे श्रीहरिभद्रसूरिभिः॥
(४५६) पद्मप्रभ-पञ्चतीर्थीः ॥सं० १५१० वर्षे चैत्र व० ८ बुधे श्रीमालज्ञातीयगोत्र सा० वीरड भा० भीनी पुत्र पाल्हाकेन भा० पाल्ही पु० पूणायुतेन स्वश्रेयसे श्रीपद्मप्रभ० का० प्र० श्रीरुद्रपल्लीयगच्छे भ० श्रीहरिभद्रसूरिभिः ।।
(४५७) चन्द्रप्रभ-पञ्चतीर्थीः सं० १५१० वर्षे वै० व० ५ प्रा० सा० मना भा० माल्हणदे पुत्र चाम्पाकेन भा० रतनू पुत्र चोजा सोभा रङ्गसादिकुटुम्बयुतेन स्वश्रेयसे श्रीचन्द्रबिंबं का० प्र० भ० श्रीरत्नशेखरसूरिभिः ॥ श्रीचिरंभूयात् ॥मालचे।
(४५८) महावीरः संवत् १५१० वर्षे वैशाख वदि १३ सोमे आलाआमें (?) श्रीसंघ श्रीमहावीरबिंब कारितं प्रतिष्ठितं श्रीराजगच्छे.......... 'उसूरिभिः ॥
४५२ चंदलाई शान्तिनाथ मन्दिर ४५३ रतलाम सुमतिनाथ मन्दिर ४५४ सांगानेर महावीर मन्दिर ४५५ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ४५६ नागोर बड़ा मन्दिर ४५७ भैंसरोड़गढ़ आदिनाथ मन्दिर ४५८ जयपुर पार्श्व चन्द्रग० उपाश्रय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org