SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ( ७८ ) प्रतिष्ठा-लेख संग्रहः [४८३-४८७ ___ (४८३) शान्तिनाथ-पञ्चतीर्थीः । ॐ ।। सं० १५१२ वर्षे आषाढ वदि १ दिने श्रीऊकेशवंशे थुल्लगोत्रे सा० सादूल भार्या सहवदे पुत्र सा० पासा श्रावकेण भार्या रूपादे पुत्र पूजा प्रमुखपरिवारयुतेन श्रीशान्तिनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥ (४८४) अरनाथ-पश्चतीर्थीः ॥संव० १५१२ व० मार्गशिर वद बीज सोमवारे। सुचिंतीगोत्रे । सा० खेता भा० खेतलदे पु० भोजा भा० रूपलदे पु० पन्ना पुण्यार्थ श्रीअरुनाथबिंब का० प्र० श्रीधर्म घोषगच्छे भ० श्रीसाधुरत्नसूरिभिः ।। (४८५) कुन्थुनाथ-पञ्चतीर्थीः सं० १५१२ वर्षे मार्गसिरि व० १२ ऊके० ज्ञातीय चंडालियागोत्रे सा० काला भा० कमलसिरी पु० ५ सा० सुहडा भा० सुहडसिरी हर्षमदे पु० सा० राजा भा० सरूपदे पु० २ हेमो सहदेवु श्रेयसे पितुः मातुः पु० श्रीकुन्थुनाथबिंब का० श्रीमलधारग० प्र० श्रीगुणसुन्दरसूरिभिः ।। (४८६) अभिनन्दन-पञ्चतीर्थीः सं० १५१२ मार्ग० सु. १५ कांबलीवासी प्राग्वाट् श्रे० गोधा भा० कमी सुत नरदे सहसा कान्हा भ्रा० धीराकेन भा० तारु सुत खीमादिकुटुम्बयुतेन श्रेयसे श्रीअभिनन्दनविंबं का० प्र० तपा० श्रीसोमसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिभिः ॥ (४८७) संभवनाथ-पञ्चतीर्थीः ॐ।। सं० १५१२ माघ वदि ७ बुधे उपकेशज्ञातौ आइरियागोत्रे सा० लूणा पु० राणा भा० राणादे पु० पर्वतेन भा० प्रेमलदे पु० धीरा राघव सहितेन पित्रोः श्रेयसे श्रीसंभवनाथबिंब कारितं प्र० उपकेशगच्छे ककुदाचार्यसं० श्रीकक(क)सूरिभिः ।। ४८३ मेड़तासिटी धर्मनाथ मन्दिर ४८४ सांगानेर महावीर मन्दिर ४८५ बीवड़ोद ऋषभदेव मन्दिर ४८६ नागोर बड़ा मन्दिर ४८७ कोटा माणिकसागरजी का मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy