________________
ले० ४१६-४२१]
प्रतिष्ठा-लेख-संग्रहः
(६७ )
(४१६) वासुपूज्य-चतुर्विंशतिपट्टः ॥सं० १५०७ वर्षे ज्येष्ठ सु० २ भौमे ओसवालज्ञातीय खाबहीगोत्रे सा० देदा भा० सांपई । पु०० मेला भा० सुहव पु० सा० जाल्हा वणवीर। दसरथ संयुतेन श्रीवासुपूज्यजिनप्रमिते श्रीचतुर्विंशतिजिनपट्टः कारितं श्रीकृष्णर्षिगच्छे तपापक्षे श्रीजयसिंहसूरिपट्टे प्रतिष्ठितं श्रीजयशेखरसूरिभिः शुभंभवतु ॥
(४१७) संभवनाथ-पञ्चतीर्थीः ॥ सं० १५०७ वर्षे कार्तिक सु० ११ शुक्र प्राग्वा० कोठा० लाखा भा० लाखणदे पु० को परवत भार्या . . . . . . . . . . . 'लोला डाहा नाना डूंगर युतस्तेन श्रीसंभवनाथबिंबं का० उएसगळे श्रीसिद्धाचार्यसन्ताने प्रति० श्रीकक्कसूरिभिः ।।
(४१८) शान्तिनाथ-पञ्चतीर्थीः ॥ सं० १५०७ वर्षे मागसिर सुदि २ नाहरगोत्रे सा० देपाल पु० धनाकेन भा० हरखु पु० भांडा सांडा ऊधायुतेन पितृपुण्यार्थ श्रीशीतलनाथबिंबं कारितं प्र० श्रीधर्मतिलकसूरिभिः ।।। शुभंभवतु ॥
(४१६) विमलनाथ-पञ्चतीर्थीः ॥ ॐ ॥ सं० १५०७ वर्षे मार्गसिर सुदि ३ शुक्र उपकेशज्ञातीय जावडगोने सं० धणसीह भार्या दादह वीसल भार्ता (भ्राता) महिपाल पु० नगराज साधो आत्मपुण्यार्थ श्रीविमलनाथबिंब का प्र० श्रीबृहद्गच्छे श्रीसागरसूरिभिः।
(४२०) आदिनाथ-पञ्चतीर्थीः ॥ सं० १५०७ वर्षे माघ सुदि ५ शुक्र । श्रीगुर्जरज्ञातीय मं० परवत भा० प्रीमलदे पु० राणा भा० वीरु तयोरात्मश्रेयसे श्रीआदिनाथबिंब कारापितं प्रतिष्ठितं श्रीआगमगच्छे श्रीसिंहदत्तसूरिभिः ॥ श्रीरस्तु कल्याणाम्ब ।
(४२१) सुमतिनाथ-पञ्चतीर्थीः सं० १५०७ माघ सु० ५ सा० खींवर भा० खेढी पुत्र सा० जिनदत्तेन भा० अर्चु सुत झांझणादिकुटुम्बयुतेन श्रीसुमतिनाथविंबं का० प्र० श्रीसोमसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिभिः ।
४१६ सैलाना ऋषभदेव मन्दिर ४१७ नागोर बड़ा मन्दिर ४१८ किशनगढ खरतरग० उपाश्रय ४१६ आमेर चन्द्रप्रभ मन्दिर ४२० जयपुर पद्मप्रभ मन्दिर. घाट ४२१ तेड विमलनाथ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org