________________
(६६)
प्रतिष्ठा-लेख-संग्रहः
[४१०-४१५
(४१०) संभवनाथ-पञ्चतीर्थीः सं० १५०६ फा०व०८ श्रीउ० ग० ककुदाचा....... - 'गो० सा० स०..................... 'भा० रत्नादि १० सुन्दरदास-सदारंगाभ्यां पितुः श्रे० श्रीसंभवनाथबिंवं कारितं । प्रतिष्ठितं । श्रीकक्करसूरिभिः ।
(४११) अजितनाथ-पञ्चतीर्थीः सं० १५०६ फा० शु०६ प्रा० सा० अरसी भा० आल्ही पुत्र सा० उदाकेन भा० नाडी पुत्र मोहणादिकुटुम्बयुतेन स्वश्रेयसे श्रीअजितनाथबिंबं का० प्र० तपा० श्रीसोमसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिभिः ।
(४१२) शान्तिनाथ-पञ्चतीर्थीः ॐ ॥ सं० १५०६ वर्षे श्रीऊकेशज्ञातीय कांकरियागोत्रे सा० महीपाल भार्या वारु पुत्र सा० नरसिंहसुश्रावकेण भ्रातृ अरसी पुत्र पूजा सहितेन निजश्रेयसे श्रीशान्तिनाथविंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥
(३१३) धर्मनाथ-पञ्चतीर्थीः सं० १५०७ वर्षे चैत्र चदि ५ शनौ लोढागोत्रे। श्रे० गुणा भार्या गुणश्री पुत्र श्रे० पूजा-काचरभ्यां पितृव्य धन्ना पुण्यार्थं श्रीधर्मनाथवि० का० प्र० खरतर० श्रीजिनभद्रसूरि-श्रीजिनसागरसूरिभिः ।
(४१४) सुपार्श्वनाथ-पञ्चतीर्थीः ॥ सं० १५०७ ज्येष्ठ व०.६ उकेश श्रे० धन्ना भा० वर्जी सुत लाडउलिवासि श्रे० साल्हाकेन भा० डाही प्रमुखकुटुम्बसहितेन श्रीसुपार्श्वबिंब कारितं प्रतिष्ठितं श्रीसूरिभिः ।।
(४१५) धर्मनाथः ॥ संवत् १५०७ वर्षे ज्येष्ठ वदि २ दिने सोमवारे ऊकेशवंशे बुहरागोत्रो सा० अजु तत्पुत्र सा० महिराज तत्पुत्र गोरा प्रमुखसारपरिवारयुत्तेन माल्हणदे पुण्यार्थ श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः ॥
४१० जयपुर पञ्चायती मन्दिर ४११ कोटा चन्द्रप्रभ मन्दिर ४१२ जयपुर सुमतिनाथ मन्दिर ४१३ आमेर चन्द्रप्रभ मन्दिर ४१४ अजमेर संभवनाथ मन्दिर । ४१५ मालपुरा मुनिसुव्रत मन्दिर. पाषाण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org