SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ले० ४०४-४०६] प्रतिष्ठा-लेख-संग्रहः (६५) (४०४) सुविधिनाथ-पञ्चतीर्थीः ॥ ॐ ।। सं० १५०६ पो० शु० १५ सोमे श्रीसामकठगोत्रे सा० करमा भा० करमादे पुत्र सा० जगसी-रत्नाभ्यां पुत्र देल्हा पौत्र छाजू प्रमुखपरिवारयुताभ्यां श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं खरतर० श्रीजिनभद्रसूरिसर्वप्रवरागमैः ॥ (४०५) सुमतिनाथ-पञ्चतीर्थीः ॥ॐ ।। सं० १५०६ पौ० शुद्ध १५ ऊकेशवंशे नाहरशाखायां सा० सरवण भार्या धर्मिणी पुत्र सा० सामल भार्या सामलदे पुत्र सा० श्रीरंगेण भार्या राजलदे पुत्र सा० सधारण प्रमुखपरिवारयुतेन स्वश्रेयोथै श्रीसुमतिनाथविंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छाधिपति-श्रीजिनभद्रसूरिभिः ।। शुभंभवतु पूजकानाम् । ' (४०६) अजितनाथ-पञ्चतीर्थीः ॥ॐ ।। संवत् १५०६ वर्षे पोष सुदि १५ दिने श्रीऊकेशवंशे अजितनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे-श्रीजिनभद्रसूरि गुरुराज्ञाविधेयी सं० पूना भा० विल्ही श्राविकया। (४०७) शान्तिनाथ-पञ्चतीर्थीः __संवत् १५०६ माघ बदि ११ तिथौ श्रीमालान्वये ढोरगोत्रे साथ तोल्हा तद्भार्या सरामानी तत्पुत्र सा० महराजी श्रीशान्तिनाथावेवं कारापितं प्रतिष्ठितं । श्रीखरतरगच्छे भ० श्रजिनचन्द्रसूरिभिः ।। शुभंभवतु । (४०८) वासुपूज्य-पञ्चतीर्थीः संवत् १५०६ वर्षे माह वदि , श्रीकोरंटकीयगच्छे श्रीनन्नाचार्यसन्ताने । ऊ ती० सुचन्तीगोत्रे सा० आमरमुणया पु० हाता भा० हुति पु० मांडण भार्या माणिक पु० खेतादि श्रीवासुपूज्यबिंबं कारापितं प्र० श्रीसावदेवसूरिभिः । (४०६) सुविधिनाथ-पञ्चतीर्थीः ॥ संवत् १५०६ वर्षे फाल्गुन वदि ५ सोमवारे ओसवालज्ञातीय नाहरगोत्रे सा० कील्हा पु० सा० महिराज भार्या महणश्री पु० वींजापर्वताभ्यां स्वपितृपुण्यार्थं श्रीसुविधिनाथविवं का० प्र० श्रीधर्मघोषगच्छे श्रीविजयचन्द्रसृरिपट्ट श्रीसाधुरत्नसूरिभिः ।। श्री ॥ ४०४ मालपुरा ऋषभदेव मन्दिर ४०५ रतलाम यति लालचंदजी का मन्दिर ४०६ भिनाय महावीर मन्दिर. पाषाण ४०७ जयपुर पञ्चायती मन्दिर ४०८ जयपुर सुमतिनाथ मन्दिर ४०६ कोटा खरतरग० आदिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy