SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (६४) प्रतिष्ठा-लेख-संग्रहः [३६७-४०३ . (३६७) मुनिसुव्रत पञ्चतीर्थीः सं० १५०५ माह यदि ७ उ० ज्ञा० लोढागोत्रे सा० सीहा भा० रांभू पु० पेथा रामा पेथा भा० सीतादे पु० नेमा नाथू जींदा नेमाकेन भा० वालहदे युतेन पितृ-मातृश्रेयसे श्रीमुनिसुव्रतबिं० का० प्र० चित्रावालगच्छे श्रीमुनितिलकसूरिभिः । श्रीः (३६८) वासुपूज्य-पञ्चतीर्थीः ॥ संवत् १५०५ वर्षे फागुण सुदि २ शनौ ऊकेशवंशे श्रे० सांगा भार्या पाडू पुत्र अमराकेन भार्या सहजलदे सहितेन निजश्रेयोऽर्थे श्रीमत् श्रीवासुपूज्यबिंबं कारितं श्रीसूरिभिः प्रतिष्ठापितं ।। (३६६) वासुपूज्य-पञ्चतीर्थीः ॥ संवत् १५०५ वर्षे फागुण सुदि २ शनौ ऊकेशबंशे श्रे० सांगा भार्या पाल्हू पुत्र अमराकेन भार्या सहजलदे सहितेन निजश्रेयोर्थ श्रीमत् श्रीवासुपूज्यबिंबं कारितं श्रीसूरिभिः प्रतिष्ठापितं॥ (४८०) संभवनाथ-पञ्चतीर्थीः ॥संवत १५०५. . . . . 'प्राग्वाटज्ञातीय। सा० पीचन भार्या केल्ही पु० देल्हाकेन भ्रातृ लखमण निमित्तं श्रीसंभवनाथबिंबं कारापितं प्र......... (४०१) आदिनाथ-पञ्चतीर्थीः सं० १५०६ वर्षे ज्येष्ठ सुदि ४ दिने सोनीगोत्रे सा० जीऊसन्ताने सा० खीमा पुत्र सा० करमान्देन महणा-पुण्यार्थ श्रीआदिनाथबिंब कारितं प्रतिष्ठितं रुद्रपल्लीयगच्छे श्रीजिनहंससूरिपट्टे श्रीजिनराजसूरिभिः। (४०२) ........'पञ्चतीर्थीः ॥ सं० १५०६ वर्षे कार्तिक वदि ७ शुक्र श्रीभावडारगच्छे । ऊकेशज्ञा० आसोलियागोत्रे सा० रामा भार्या लाखू पुण्यार्थ........ (४०३) कुन्थुनाथ-पञ्चतीर्थीः सं० १५०६ पोष सु०५ उ० पंचाणेचागोत्रे सा० मेधा भा० माणिकदे पु० गेहा भा० पूंजी पुत्रयुतेन गेहाकेन आत्मश्रेयसे श्रीकुन्थुनाथवि० का० प्र० श्रीचैत्रगच्छे भ० श्रीमुनितिलकसूरिभिः ॥ ३६७ रतलाम शान्तिनाथ मन्दिर ३६८ कोटा खरतरग० आदिनाथ मन्दिर ३६६ जयपुर पंचायती मन्दिर ४०० कोटा माणिकसागरजी का मन्दिर ४०१ भैंसरोड़गढ़ आदिनाथ मन्दिर ४०२ चाडसू आदिनाथ मन्दिर ४०३ सांगानेर महावीर मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy