________________
ले० ३६२-३६६ ]
प्रतिष्ठा-लेख संग्रहः
(३२) शान्तिनाथ चतुर्विंशतिपट्टः
॥ ॐ ॥ संवत् १५०५ वर्षे वैशाख सुदि ११ शुक्र श्रीगिरिपुरे श्रीहूंबडज्ञातीय बुधगोत्रे सा० वडा धर्मा भा० चांदी भूचर भार्या उमकू सु० कूपा भा० पामदे अरि भा० देवी बडा वइता भार्या वइतलदे ....धना भा० काली श्रेयोर्थं श्रीशान्तिजिनपट्टो मूलनायक
(३६३) चन्द्रप्रभ-पञ्चतीर्थीः
सं० १५०५ आषाढ सुदि ६ श्रीउप० सुचिंतिगोत्रे सा० सीहा भा० वही पु० सोनाकेन पुत्रपौत्रयुतेन आत्मपु० श्रीचन्द्रप्रभबिंबं का० प्र० श्रीउपकेशगच्छे श्रीकक्कसूरिभिः ।
( ६३ )
....
(३६४) अनन्तनाथ-पञ्चतीर्थीः
मम्मी
सं० १५०५ वर्षे मार्ग व० ५ सोमे दुग्गडगोत्रे सा० शिवराज भा० पु० सोहिल भा० सुचिंतिगोत्रीय सा० सारङ्ग पुत्री पुनी तथा चतुवि० श्री अनन्तनाथबिं० ० का० प्र० उ० वा० श्री० प्र० श्री०
(३६५) वासुपूज्य-पञ्चतीर्थी:
सं० १५०५ वर्षे पोष सु० १५ उप० ज्ञा० वडालंबीयागोगे सा० गामा पु० सीदा पु० धीरा भा० रम्यापुरी पु० वीरण द्वि० भा० पदी पु० आंबा भादा आंबा भा० आल्हणदे पु० रिणमा भादा भा० भावलदे आत्मश्रे० वासुपूज्यबिं० का० प्र० श्रीसंडेर गच्छे श्रीशान्तिसूरिभिः ॥
३६२ भिनाय केसरियानाथ मन्दिर ३६३ आमेर चन्द्रप्रभ मन्दिर ३६४ मंडावर चन्द्रप्रभ मन्दिर ३६५ मालपुरा मुनिसुव्रत मन्दिर ३६६ बूँदी ऋषभदेव मन्दिर
Jain Education International
(३६६) सुमतिनाथ - पचतीर्थीः
॥ सं० २५०५ वर्षे पोष सुदि १५ दिने ऊकेशवंशे प्राहमेचागोत्रे सा० नरसी भार्या देवलदे सुत सा० कडुआकेन स्वपुण्यार्थं श्रीसुमतिनाथबिंबं कारितं । श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः प्रतिष्ठितं श्रीजिनसागरसूरिभिः ।
For Personal & Private Use Only
www.jainelibrary.org