SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ (६२) प्रतिष्ठा-लेख-संग्रहः [३८६-३६१ (३८६) शीतलनाथ-पश्चतीर्थीः सं० १५०५ चैत्र सुदि ७ बुधे लोढागोत्र सा० गिरराज भार्या कपूरदे पुत्र केला स्वपूजननिमित्तं श्रेयसे श्रीशीतलनाथबिंबं का० प्र०.... (तपा?) गच्छे श्रीसोमसुन्दरसूरिभिः ॥१॥ (३८७) नमिनाथ-पश्चतीर्थीः सं० १५०५ वर्षे चैत्र सुदि १३ रवौ उपके० ज्ञा० व्य० सहजा भा० सोनलदे पु० कीता भा० कमलादे पु० गोइंद गेला । स० पु० नउला भा० तेजू निमित्तं श्रीनमिनाथवि० का० प्र० भ० श्रीअमरप्रभसूरिभिः ।। (३८८) शान्तिनाथ-पञ्चतीर्थीः सं० १५०५ वैशाख शु० ३ प्राग्वाट व्य० मेघा भा० सामी सुत व्य० मातरेण भा० वानु सुत सूरा सारङ्ग गांगा काला पांचा खीमसी वीसलादि कुटुम्बयुतेन सुता नाल्ही श्रेयसे श्रीशान्तिनाथबिंबं कारितं प्र० तपा० श्रीसोमसुन्दरसूरिपट्टे श्रीजयचन्द्रसूरिभिः । दीसावास्तव्य ॥ (३८६) सुविधिनाथ-पञ्चतीर्थीः ____सं० १५०५ वर्षे वैशाख सु० ५ बुधे नांदेचागोत्रो सं० मना पुत्र सं० गोगा भार्या गंगादे पुत्र नरहणतेन स्वश्रेयसे श्रीसुविधिनाथबिंबं कारितं श्रीधर्मघोषगच्छे प्रतिष्ठितं श्रीमहीतिलकसूरिभिः। . (३६०) सुमतिनाथ-पञ्चतीर्थीः ॥ ॐ ।। संवत् १५०५ वर्षे वैशाख सुदि ७ दिने ऊकेशवंशे सा० झांझा पु० सा० गेहाकेन भार्या गौरदे गंगादे पुत्र कालू खेता जइता दूल्हा माल्या पौत्र तोल्हा केलू वरसिंह... ग युतेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छाधीश । श्रीजिनभद्रसूरिभिः ।। श्रीः (३६१) आदिनाथ-पञ्चतीर्थीः सं० १५०५ वर्षे वै० शु० ११ ऊकेश सा० गोसल भा० तोली पुत्र सा० धानाकेन भा० अपू० भ्रातृ सा० हासा पुत्र वरसिंगादि कुटुम्बयुतेन स्वश्रेयसे श्रीआदिनाथबिंब का० प्र० तपा० श्रीजयचन्द्रसूरिभिः ।। ३८६ साथां पार्श्वनाथ मन्दिर ३८७ कोटा खरतरगच्छ आदिनाथ मन्दिर ३८८ मालपुरा मुनिसुव्रत मन्दिर ३८६ सवाई माधोपुर विमलनाथ मन्दिर ३६० रामपुरा शान्तिनाथ मन्दिर ३६१ दाहोद पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy