SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ले० ३८०-३८५] प्रतिष्ठा-लेख-संग्रहः (६१) . (३८०) पार्श्वनाथ-पञ्चतीर्थीः ___ सं० १५०४ वर्षे मार्गशीर्ष सुदि ७ दिने उकेशवंशे साधुशाखायां सा० लखमण सुत सा० महीपाल सा० वील्हाख्य तेत्र (?) सा० महीपा भा० रूपी पुत्र सा० तेजा सा० वस्ताभ्यां पुत्रादिपरिवारयुताभ्यां स्वश्रेयोर्थ श्रीपार्श्वनाथबिंबं कारितं श्रीखरतर-श्रीजिनराजसूरिपट्ट श्रीजिनभद्रसूरिभिः प्रतिष्ठितं ।। श्रीः ॥ (३८१) संभवनाथ-पञ्चतीर्थीः सं० १५०४ वर्षे माह वदि । शनौ श्रीज्ञानकीयगच्छे उ० तेलहरगोने सा० लूणा भा० लूणादे पुत्र० हचिन पाल्हा सोनाभिः पितृ-मातृश्रेयोथ श्रीसंभवनाथबिंबं कारापितं प्रतिष्ठितं । (३८२) पार्श्वनाथ-पश्चतीर्थीः सं० १५०४ फागुण सुदि ११ डूंगरिया श्रीमाल । सा० साधारण पुत्रेण सा० समुधरेण श्रीपार्श्वनाथप्रतिमा कारिता प्रतिष्ठिता तपा० भट्टारक-श्रीपूर्णचन्द्रसूरिपट्टे श्रीहेमहंससूरिभिः ॥ (३८३) चन्द्रप्रभ-पञ्चतीर्थीः सं० १५०४ वर्षे फागुण शुदि ११ गुरौ श्रीकाष्ठासंघे वागडगच्छे भ० श्रीहमकी (? हेमकीर्ति) उपदेशेन भ० धर्मसेन भ० श्रीभीमसेन प्रति ।। हुंबडज्ञातीय कमलेश्वरगोने क० विरूआ भा० करपू सुत नरपाल भा० रत्नू श्रीचन्द्रप्रभबिंबं प्रतिष्ठितं ।। भ्रातृ गोपाल भ्रातृ कान्हा स्व सम (३८४) कुन्थुनाथ-पञ्चतीर्थीः ।। सं० १५०४ वर्षे फागुण शुदि ११ चंडालियागोत्रे सा० पाल्हा पु० सा० साल्हाकेन पित्रोः पुण्यार्थं श्रीकुन्थुनाथविंबं कारितं प्रतिष्ठितं मलधारिगच्छे श्रीविद्यासागरसूरिपट्टे श्रीगुणसुन्दरसूरिभिः ।। (३८५) सुपार्श्वनाथ-पञ्चतीर्थीः सं० १५०४ व्य० वील्हा रत्नादे पुत्र लखमण जाल्हणदे पुत्र नाथू भा० देदा भ्रातृ सूली नामा वीढा युतया का० श्रीसुपार्श्वः । प्र । तपाश्रीसोमसुन्दरसूरिशिष्य श्रीरत्नशेखरसूरिभिः ॥ ३८० नागोर चोसठियाजी का मन्दिर ३८१ जयपुर पार्श्व चन्द्रग० उपाश्रय ३८२ जयपुर पंचायती मन्दिर ३८३ करमदी आदिनाथ मन्दिर ३८४ कोटा माणिकसागरजी का मन्दिर ३८५ नागोर बड़ा मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy