SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ (६०) प्रतिष्ठा-लेख-संग्रहः [३७४-३७६ (३७४) अजितनाथ-पञ्चतीर्थीः संवत् १५०३ वर्षे माल्हूगोत्रे सा० भाखर भरमी श्राविकायाः पुण्यार्थ मा० काच्छाकेन जीदा खीदा भीदा भादा पुत्रयुतेन कारितं स्वपुण्याय श्रीअजितनाथबिंबं प्रतिष्ठितं श्रीजिनभद्रसूरिभिः श्रीखरतरगच्छे । (३७५) शान्तिनाथ-पञ्चतीर्थीः संवत् १५०३ वर्षे श्रीमालज्ञातीय ठाकुर पुत्र कादा नाल्हा हांसा श्रावकपुण्यार्थ श्रीशान्तिनाथवि० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः प्रतिष्ठितं ॥ (३७६) शीतलनाथ-पञ्चतीर्थीः ॥ संवत् १५०४ वर्षे वैशाख सुदि ७ दिने बुधे ऊकेशवंशे दरड़ागोत्रे सा० कालू पुत्र सा० छूदा श्रावकेण पुत्र चाचा समन्वितेन श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः । (३७७) धर्मनाथ-पञ्चतीर्थीः ॥ॐ॥ सं० १५०४ वर्षे वैशाख सुदि७ दिने उकेशवंशे भांडशालिक गोो भ० वीकम भार्या वउलदे तत्पुत्रौ भ० जोगा गाऊदसिंहो तत्र ठाकुरसिंहेनात्मस्वश्रेयसे श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छेशैः श्रीजिनभद्रसूरिभिः ।। ____ (३७८) पार्श्वनाथ-पञ्चतीर्थीः ॥संवत् १५०४ वर्षे ज्येष्ठ सुदि १० सोमे श्रीश्रोसवालज्ञातीय सो० वरसिंग सुत सो० धनाकेन भार्या वाळू प्रमुख-कुटुम्बयुतेन निजश्रेयोर्थे श्रीपार्श्वनाथबिंब कारितं श्रीबृहत्तपागच्छे श्रीरत्नसिंहसूरिभिः प्रतिष्ठितं ।। (३७६) कुन्थुनाथ-चतुर्विंशतिपट्टः ॥सं० १५०४ वर्षे आषाढ सुदि २ सोमे उसिवालज्ञातीय । सुराणागोगे । सा० लखणा भा० लखणश्री पु० सा. सकर्मण सा० शिवरामेन श्रीकुन्थुनाथचतुर्विंशतिपट्टः कारितं प्रतिष्ठितं श्रीराजगच्छे । भट्टारिक श्रीपद्माणंदसूरिभिः ।। श्रीः ।। ३७४ नागोर शान्तिनाथ मन्दिर ३७५ जयपुर सुमतिनाथ मन्दिर ३७६ जयपुर पंचायती मन्दिर ३७७ सेमलिया शान्तिनाथ मन्दिर ३७८ कोटा खरतरग० आदिनाथ मन्दिर ३७६ जयपुर पंचायती मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy