SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ (६८) प्रतिष्ठा-लेख-संग्रहः [४२२-४२७ - (४२२) आदिनाथ-पञ्चतीर्थीः सं० १५०७ वर्षे माह सुदि १३ शुक्र खटवडगोत्रे सा० साल्हा भार्या सोना पुत्र सा० कुशलाकेन भा० कमलश्री पु० धन्नादियुतेन श्रीआदिनाथबिंब का० प्रति० श्रीधर्मघोषगच्छे श्रीपद्माणंदसूरिभिः । (४२३) आदिनाथ-पञ्चतीर्थीः ॥संवत् १५०७ वर्षे माघ सुदि भणसालीगोत्रे। श्रीकोरंटगच्छे उसवालज्ञा० सा० सादा भा०...'पु० श्रीधर...... 'पितृ-मातृश्रेयोर्थ श्रीआदिबिंब कारितं प्र० श्रीकक्कसूरिपट्टे..............। (४२४) वासुपूज्यः ॥संवत् १५०७ वर्षे फागुण वदि ३ दिने श्रीउपकेशगच्छे श्रीककुदाचार्यसन्ताने श्रीउपकेशज्ञातौ श्रीचिचटगोत्रे चिं० देसल...''आस द्वयनग भार्या सुनखत पु० सा० श्रीचन्द्र भा० उमादेव्या स्वश्रेयसे श्रीवासुपूज्यबिंब का० प्र० श्रीकक्कसूरिभिः ( आगे पलांठी पर ) श्रीउमादे श्रीवासुपूज्य सं० १५०७ वर्षे । (४२५) शान्तिनाथ-पञ्चतीर्थीः ॥ सं० १५२७ वर्षे फा० ब०३बुधे ओशवंशे बहुरा हीरा भा० हीरादे पु० ब० खेता भा० खेतलदे पुत्र ब० महीपति पितृश्रेयसे श्रीशान्तिनाथबिंब कारितं खरतरगच्छे श्रीजिनभद्रसूरि-श्रीजिनसागरसूरिभिः प्रतिष्ठितं । _ (४२६) शान्तिनाथ-पञ्चतीर्थीः ___ सं० १५०७ वर्षे फागुण वदि ३ उस० ज्ञा० सा० महिपा भा० तेजू पु० लोला भा० लीलादे सहितेन पित्रोः श्रेयसे श्रीशान्तिनाथबिंबं का०प्र० वृत्राणा । श्रीउदयप्रभसूरिभिः ।। (४२७) अभिनन्दनः ॥सं० १५०७ वर्षे फागुण वदि ३..... श्रीसहजपालेन. . . . . . . . . श्रीअभिनन्दनबिंब कारि० श्रीखरतरगच्छे प्र० श्रीजिनसागरसूरिभिः । ४२२ नागोर बडा मन्दिर ४२३ मालपुरा मुनिसुव्रत मन्दिर ४२४ भिनाय महावीर मन्दिर. पाषाण ४२५ मेडतासिटी युगादीश्वर मन्दिर ४२६ मेडतासिटी युगादीश्वर मन्दिर ४२७ केकडी चन्द्रप्रभ मन्दिर. पाषाण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy