SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा-लेख-संग्रहः [३३६-३४४ (३३६) वासुपूज्य-पञ्चतीर्थीः ॥सं० १५०१ वर्षे ज्येष्ठ सुदि १० रवौ उ० ज्ञा० व्य० रेडा भा० नायकदे पु० तोला भा० तारादे पु० इसर विमल यु० पितुः श्रेयसे श्रीवासुपूज्यबिंबं का० प्र० मडाहडगच्छे रत्नपुरीय भ० श्रीधर्मचन्द्रसूरिभिः __(३४०) सुविधिनाथ-पञ्चतीर्थीः ॥ सं० १५०१ वर्षे आषाढ सुदि : दिने उकेशवंशे करमदीयागोत्रे सा० वील्हा तत्पुत्र लाखा वाल्हा वाछा प्रमुखसपरिवारेण श्रीसुविधिनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीमत् श्रीजिनसागरसूरि-शिरोमणिभिः ॥ शुभम् ॥ (३४१) कुन्थुनाथः सं० १५०१ मा० ५० १ प्रा० श्रे० हीरा भा० करमी सुत अर्जुन का० कुन्थुनाथ (३४२) शान्तिनाथ-पञ्चतीर्थीः संवत् १५०१ वर्षे माह सुदि ५ उपकेशज्ञातीय प्राह्मचागोत्रे सा० मोहण ... 'पाल तत्पुत्र सा० ऊदपाल तत्पुत्र सा० सिंघराजेन आत्मपुण्यार्थ श्रीशान्तिनाथबिंब कारापितं श्रीभावडारगच्छे भ० श्रीविजयसिंघसूरिपट्टे प्रतिष्ठितं श्रीवीरसूरिभिः ।। (३४३) अजितनाथ-पञ्चतीर्थीः ॥सं० १५०१ वर्षे माह सुदि ५ बुधे कूकड़ागोत्रे सा० राजा भार्या रयणादे पु० नयणाकेन आत्मपुण्यार्थं श्रीअजितनाथबिंब कारितं प्र० उपकेशगच्छे श्रीककुदा० श्रीकक्कसूरिभिः ॥१ __(३४४) चन्द्रप्रभ-पञ्चतीर्थीः ॥ संवत् १५०१ वर्षे माह सुदि ६ गुरौ उपकेशज्ञातौ सुचिंतीगोत्रे साह मुंजाल भार्या मुक्तादे पुत्र वीदा भार्या विमलादे पुत्र शिवा सायर परबत सहितेन आत्मश्रेयोथै श्रीचन्द्रप्रभस्वामिबिंबं कारितं श्रीउपकेशगच्छे श्रीककुदाचार्यसन्ताने श्रीकक (क्क) सूरिभिः ॥ ३३६ आमेर चन्द्रप्रभ मन्दिर ३४० नागोर बड़ा मन्दिर ३४१ नागोला कुन्थुनाथ मन्दिर. मूलनायक ३४२ मुडावा पार्श्वनाथ मन्दिर ३४३ जयपुर पद्मप्रभ मन्दिर. घाट ३४४ मन्दसौर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy