SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ले० ३३३-३३८] प्रतिष्ठा-लेख-संग्रहः (३३३) श्रेयांसनाथ-पञ्चतीर्थीः सं० १४६६ वर्षे फागुण वदि २ गुरौ उपकेशज्ञातीय वरहडीयागोत्रे सा० गोसल पुत्रेण सा० दुलहत द्वे ० नाम राउलेन भा० हर्षमदे पु० अर्जन सदारङ्ग सहितेन आत्म० श्रीश्रेयांसबिं० का० प्र० बृहद्ग० श्रीरत्नप्रभसूरिभिः॥ (३३४) धर्मनाथ-पञ्चतीर्थीः ॥सं० १४६६ वर्षे फागुण वदि ४ तिथौ शनिवारे घांघगो सा० अदा पु० देल्हाकेन स्वश्रेयसे श्रीधर्मनाथबिंबं का० प्र० श्रीमलधारिगच्छे श्रीगुणसुन्दरसूरिभिः ।। (३३५) महावीर-पश्चतीर्थीः ___ संवत् १५०० वर्षे वैशाख सुदि ५ श्रीमालज्ञातीय चिणालीयागोत्रे सा० सेदू भार्या हीरी पुत्र सा० जाटाकेन भार्या प्रा० स्याणी-पुण्यार्थं श्रीमहावीरबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरि-श्रीजिनसागरसूरिभिः चिरनंद्यात् ॥ छ (३३६) महावीर-पञ्चतीर्थीः सं० १४. . . . . . . . . . . . . . 'सोमे वृ............'लाय ठ० नायक मु० महं० छाडा भा० पुजल सु० महं० श्रीपालेन स्वश्रेयसे श्रीमहाबीरबिंबं का० प्रति० श्रीजयमङ्गलसूरिशिष्यैः अमरचन्द्रसूरिभिः ॥ (३३७) श्रीअनिलस्वामीमू........."श्रीजिनभद्रसूरिभिः वेदी पर (सिंहासनस्थ) अर्पणकरनार नाजिम गुलाबचन्द ढढा की मासा सेठाणी रामकंवर बाई कार्तिक शुक्ल १५ संवत् १९६२ __(३३८ ) अजितनाथ-पञ्चतीर्थीः सं० १५०१ वर्षे वैशाख सु० ३ शनौ ठ० इटोदियागोत्रे सा० धाना भा० खीमसिरि पु० कर्माकेन भ्रा० तोल्हा तेजा युतेन पितृमातृश्रेयसे श्रीअजितनाथबिंब का० श्रीचैत्रगच्छे श्रीलक्ष्मीप्रभसूरिपट्टे प्र० श्रीसीलचंदसूरिभिः ३३३ गागरडू आदिनाथ मन्दिर ३३४ कोटा खरतरग० आदिनाथ मन्दिर ३३५ जयपुर सुमतिनाथ मन्दिर ३३६ रतलाम शान्तिनाथ मन्दिर ३३७ मालपुरा ऋषभदेव मन्दिर मूलनायक ३३८ डग पद्मप्रभ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy