SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ (५० ) प्रतिष्ठा-लेख-संग्रहः [३१५-३२० (३१५) वासुपूज्य-पञ्चतीर्थीः सं० १४६६ वर्षे फागुण सुदि ८ बुधे उपकेशज्ञा० व्यव० हापा भा० चांपू पुत्र उधरणकेन भार्या देपुसहितेन स्वश्रेयसे श्रीवासुपूज्यविबं कारितं प्र० बोकडीयागच्छे भ० श्रीधर्मतिलकसू रिभिः ।। (३१६) संभवनाथ-पश्चतीर्थीः सं० १४६६ वर्षे श्रीमालज्ञाती सं० पोमा भ० सोभाइ सुत सं० देवराज भा० हर्षस्तयोः स्वभर्तृ युतयोः श्रीसंभवबिंबं कारित प्र० तपागच्छेश श्रीश्रीसोमसुन्दरसूरिभिः ।।. (३१७) मुनिसुव्रत-पञ्चतीर्थीः संवत् १४६७ वर्षे चैत्र सुदिऊकेशज्ञातीय डागागोत्रे सा० पेथा भार्या पूरी पुत्र गजा प्रात्मपुण्यार्थ श्रीमुनिसुव्रतस्वामिबिंब कारितं प्र. श्रीपूज्य भ० श्रीदेवसुन्दरसूरिपट्टे श्रीसोमसुन्दरसूरिभिः ।। (३१८) सुमतिनाथ-पञ्चतीर्थीः ॥ सं० १४६७ वर्षे ज्येष्ठ सुदि २ सोमे श्रीसंडेरगच्छे उ० श्रीसाहुलागोत्रे सा० मोहण पु० मग्गा पु० भीमा भा० लाडी पुत्र सेल्हा भा० मोहनी आत्मश्रेयसे श्रीसुमतिनाथविंबं कारि० प्रति० श्रीशान्तिसरिभिः।। __ (३१६) मुनिसुव्रत-पञ्चतीर्थीः सं० १४६७ ज्येष्ठ सु० २ श्रीउपकेशगच्छे । रांकागोत्रो। सा० भूणा पु० रूल्हा भा० रयणादि पु० केल्हाकेन श्रीमुनिसुव्रतबिंबं का० कुक० प्र० श्रीसिद्धसूरिभिः। (३२०) सुमतिनाथ-पञ्चतीर्थीः सं० १४६७ वर्षे ज्येष्ठ सुदि ६ उपकेशज्ञा० सुचिंतीगोत्रे सा० सलषा भा० लाई पु० कोचर भा० सुखमादे पु० महीराजेन श्रीसुमतिनाथबिंब स्वपुण्यार्थ श्रीउपकेशगच्छे कुक्क० प्र० श्रीसिद्धसूरिभिः ।। ३१५ नागोर बड़ा मन्दिर ३१६ रतलाम शान्तिनाथ मन्दिर ३१७ जयपुर पंचायती मन्दिर ३१८ किसनगढ़ आदिनाथ मंदिर ३१६ सवाई माधोपुर विमलनाथ मन्दिर ३२० साथां पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy