________________
ले० ३०६-३१४]
प्रतिष्ठा-लेख-संग्रहः
(४६)
(३०६) शान्तिनाथः ॐ ॥ सं० १४६५ वर्षे ज्येष्ठ सुदि ११ बुधे खाहरडागोत्रे श्रीमालज्ञातीय सा० भूपर भार्या जसा पुत्र वाडा भार्या लीलू पुत्र वरसिंघ सा० उदयसिंघ पुण्यार्थ श्रीशान्तिनाथबिंवं कारितं प्रतिष्ठितं श्रीजिनसागरसूरिभिः ।
(३१० संभवनाथ-पञ्चतीर्थीः सं० १४६५ ज्येष्ठ सु० १३ ऊकेश सा० बाजा नीति सुत बडुअआकेन भा० देवलदे पुत्र हीरायुतेन श्रीसम्भवनाथबिंब का० प्र० तपा श्रीसोमसुन्दरसूरिभिः॥
___ (३११) संभवनाथ-पञ्चतीर्थीः सं० १४६५ वर्षे ज्येष्ठ सुदि १३ श्रीसंडेरगच्छे उ० ज्ञा० भण्डारीगोत्रे सा० वयासी भा० वयजलदं पु० रामण पु० पुजूकेन पित्रो: श्रे० श्रीसंभवनाथबिंबं का० प्र० श्रीशान्तिसूरिभिः ।
(३१२) धर्मनाथ: सं० १४६५ वर्षे ज्येष्ठ सुदि १४ शुक्रबारे उकेशशे नवलक्षगोत्रे सा० सहसा भार्या श्रा० नारिंगदेव्या निजपुण्यार्थ श्रीधर्मनाथविवं कारितं प्र० खरतरग० श्रीजिनसागरसूरिभिः ।।
(३१३) मुनिसुव्रत-पञ्जतीर्थीः सं० १४६५ वर्षे ज्येष्ठ सुदि १४ बुधे ऊकेशवशे साधुशाखामण्डन सा० मंडलिक भा० फदकू सुत सा० डूगर भार्या दूल्हादे पुत्र सा० सोना जीवण निजमातृपण्यार्थ श्रीमुनिसुव्रतबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनवर्धनसूरिपट्टे श्रीजिनचन्द्रसूरितत्प? श्रीजिनसागरसूरिभिः ।।
(३१४) पद्मप्रभ-पञ्चतीर्थीः ॥संवत् १४६५ बर्षे आषाढ वदि १३ भौम ओसवालज्ञातीय सा० जेल्हा पु० सा० मेघा भार्या राखीनाम्न्या आत्मपुण्यार्थ श्रीपद्मप्रभनाथबिंबं कारापितं प्रतिष्ठितं श्रीकोरंटगच्छे श्रीसावदेवसूरिभिः॥
३०६ मालपुरा मुनिसुव्रत मन्दिर. पाषण ३१० मेड़तासिटी उप० ग० शान्तिनाथ मन्दिर ३११ भिनाय ३१२ मालपुरा मुनिसुव्रत मन्दिर. पाषाण ३१३ नागोर बड़ा मन्दिर ३१४ जयपुर पंचायती मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org