SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (४८) प्रतिष्ठा-लेख-संग्रहः [३०३-३०८ . (३०३) वासुपूज्य-पञ्चतीथ: ॥ ॐ ।। सं० १४६४ वर्षे माह सु० ११ गुरौ उ० ज्ञा० नगडियाणा जयता पु० लाखा पु० हरिचन्द भा० भीति'... ' 'पु० गोसल राजा-सहितेन पूर्वजपुण्यार्थं श्रेयसे श्रीश्रीवासुपूज्यबिंबं का० प्र० श्रीसंडेरगच्छे श्रीयशोभद्रसूरिपट्टे भ० श्रीशान्तिसूरिभिः ।। शुभंभूयात् ।। (३०४) श्रेयांसनाथ-पञ्चतीर्थीः ॥ सं० १४६४ वर्षे माह सुदि ११ गुरौ श्रीसंडेरगच्छे उ० ज्ञा० संलवाडिगोष्ठिक सा० सुरत्राण पु० धर्मा भा० धर्मसिरि पु० वीसलेन भा० कान्हू पु० नापा नाल्हा सपित्रोः श्रेयसे श्रीश्रेयांसबिं० का प्र० श्रीशान्तिसूरिभिः शुभम् ।। (३०५) श्रेयांसनाथः सं० १४६४ फा०व०५ प्राग्वाट सं० भाखर धरमादे पुत्र नन्दी भा० सरतू पुत्र पद्माकेन निजसावण सादि-कुटुम्बयुतेन श्रीश्रेयांसबिंबं का०प्र० श्रीसोमसुन्दरसूरिभिः ।। श्रीः ॥ (३०६) सुविधिनाथ-पञ्चतीर्थीः सं० १४६४ वर्षे फागुण वदि ४"श० दिने चू० भूग्णा भा० भावलदे ....... 'स्मादे 'भ्रातृ लाला मेघा ठाकुर प्रभृति-सहितेन श्रीसुविधिनाथबिंब कारितं प्र० पूर्णिमापक्षीय श्रीजयप्रभसूरिपट्टे श्रीजयभद्रसूरिभिः (३०७) महावीर-पञ्चतीर्थीः सं० १४६४ वर्षे प्रा० व्य० सरवण भा० सिरि सुत व्य० देपाल वीरा द्वयोर्मध्ये व्य० वीराकेन भा० पूरी पुत्र जिनदास देवराज हेमराजादिकुटुम्बयुतेन स्वश्रेयोर्थ श्रीवर्द्ध मानबिंब का० प्र० श्रीतपागच्छे श्रीसोमसुन्दरसूरिभिः ।। श्रीः ॥ (३०८) शान्तिनाथ-पञ्चतीर्थीः ____ सं० १४६५ वर्षे ज्येष्ठ वदि १४ बुधवारे । श्रीकोरंटकीयगच्छे नन्नाचार्यसंताने उप० ज्ञा० कांकरियागोत्रे साह कुरा भा० रूडी पुत्र रामाकेन पिता-निमित्तं श्रीशांतिनाथबिंब कारापितं प्रति श्रीसावदेवसूरिभिः । ३०३ भिनाय केसरियानाथ मन्दिर ३०४ जयपुर पंचायती मन्दिर ३०५ मालपुरा मुनिसुव्रत मन्दिर, पाषाण ३०६ जयपुर सुमतिनाथ मन्दिर ३०७ मेड़तारोड़ पार्श्वनाथ मन्दिर ३०८ मालपुरा मुनिसुव्रत मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy