SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ले० २६७-३०२] प्रतिष्ठा-लेख-संग्रहः ( ४७ ) ___ (२६७) पञ्चतीर्थीः सं० १४६३ वर्षे माघ शुक्ल'....... ....... 'प्रतिष्ठितं पल्लीगच्छे श्रीहरिभद्रसूरिभिः॥ (२६८) महावीर-पञ्चतीर्थीः ॥ॐ ॥ सं० १४६३ वर्षे फागुण वदि १ दिने श्रीवीरबिंबं प्रतिष्ठितं श्रीजिनभद्रसूरिभिः उकेशवंशे सा० बाहड पुत्र पूजाकेन कारित। ___ (२६६) श्रेयांसनाथ-पञ्चतीर्थीः संवत् १४६३ वर्षे फागु० व०१ उपकेशज्ञातौ। रांकागोत्र।सा० गोवल भा० विक्की पु० हीराकेन। पित्रोःश्रेयसे । श्रीश्रेयांसबिवं कारितं । प्र० उपकेशगच्छे ककुदाचार्यसन्ताने श्रीश्रीसिद्धसूरिभिः ।। (३००) विमलनाथ-पञ्चतीर्थीः __ संवत् १४६३ वर्षे फाल्गुन वदि १ दिने बुधवारे श्रीविमलनाथबिंबं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टालङ्कार श्रीजिनभद्रसूरिभिः ॥ ऊकेशवशे डागागोत्रे सा० महणासन्ताने सा० कुउरपाल पुत्र सा० सादा सुश्रावकेण पुत्र वरसिंघ तत्पुत्र सा० मेघराजसहितेन द्वितीयपुत्र महिपाल जननी जनकू-पुण्यार्थ कारितं ।। श्रीः ।। (३०१) आदिनाथ-पञ्चतीर्थीः सं० १४६४ वर्षे माह सुदि ५ शुक्र श्रीनाणकीयगच्छे उ० शीवेरागोष्ठिक सा० मोहण भा० मोहणदे पुत्र डूंगर भा० सोहग आत्मपुण्यार्थं श्रीआदिनाथबिंबं का० प्र० श्रीशान्तिसूरिभिः ।। _(३०२) आदिनाथ-पञ्चतीर्थीः १४६४ वर्षे माघ सु०५ दिने प्रा० सा० कडुआ भार्या चारू सुत सा० देवराज धनराज पूजा मुता हर्षुभिः स्वश्रेयसे श्रीऋषभदेवबिंबं का० प्र० तपा० श्रीसोमसुन्दरसूरिभिः ॥ २६७ जयपुर विजयगच्छीय मन्दिर २६८ नागोर बड़ा मन्दिर २६६ आमेर चन्द्रप्रभ मन्दिर ३०० कोटा सेठजी का घर देरासर ३०१ नागोर बड़ा मन्दिर ३०२ सिरोही अजितनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy