SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ (४६) प्रतिष्ठा-लेख-सग्रहः [ २६०-२६६ - (२६०) संभवनाथ-पञ्चतीर्थीः सं० १४६२ आषाढ व० ५ मझेडीवास्तव्य श्रीमालज्ञा० ठ० कान्हा भा० कामलदे। (२६१) विमलनाथ-पञ्चतीर्थीः ॥सं० १४६२ वर्षे मागशिर वदि ४ गुरुवार श्रीउपकेशवंशे लूसङगोत्रे सा० देवराज भा० देवश्रिया पु० सा० बाहडेन आत्मश्रेयोर्थ श्रीविमलनाथबिंब कारापितं प्रतिष्टितं श्रीधर्म घोषच्छे भ० श्रीपद्मशेखरसूरिभिः ॥ (२६२) सुमतिनाथ-पञ्चतीर्थीः संवत् १४६३ वर्षे वैसाख सुदि ३ सोमे उपकेशज्ञातौ बांभगोत्रौ सं० देपाल सुत सं० बोहिथ पु० सं० नानिग भा० नयणादेवि पुत्र सा० मूगाकेन आत्मश्रेयोर्थं श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीश्रीहेमहंससूरिभिः ।। __ (२६३) वासुपूज्य-पञ्चतीर्थीः ॥संवत् १४६३ वर्षे वैशाख सुदि ३ सोमे उकेशज्ञातीय सा० टाहा भा० कर्मादे पुत्र पेथा भा० अणुपमदे सहितेनात्मश्रेयसे श्रीवासुपूज्यबिंबं का० प्र० श्रीअमरचन्द्रसूरिभिः ।। (२६४) श्रेयांसनाथ-पञ्चतीर्थीः सं० १४६३ वैशाख सुदि ५ उप० ज्ञा० आदित्यनागगोत्र। सा० पदमा पु० षेढा भा० पूजी पुत्र खीमान श्रीश्रेयांसनाथबिंब का० श्रीउपकेशगच्छे कुक० प्र० श्रीसिद्धसूरिभिः ॥ - (२६५) महावीर-पञ्चतीर्थीः संवत् १४६३ वर्षे वैशाख सुदि । सोमे प्रा० ज्ञा० डोंडिलावाल व्य० देदा भा० हांसी पु० हेमाकेन भा० हांसू सहितेन स्वश्रेयसे श्रीमहावीरबिंबं कारितं । (२६६) पञ्चतीर्थीः संवत् १४६३ वर्षे माह सुदि ५ शुक्र उकेशज्ञातीय जेला भार्या अमरी पुत्र मेला मातृ-पितृश्रेयोर्थ श्रीअञ्चलगच्छे श्रीजयकीर्तिसूरिउपदेशेन......... २६० मालपुरा ऋषभदेव मन्दिर २६१ अजमेर संभवनाथ मन्दिर २६२ आंतरसूबा वासुपूज्य मन्दिर २६३ नागोर बड़ा मन्दिर २६४ जयपुर सुमतिनाथ मन्दिर २६५ मालपुरा मुनिसुव्रत मन्दिर २६६ भिनाय महावीर मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy