________________
ले० २८४-२८६]
प्रतिष्ठा-लेख-संग्रहः
(२८४) पद्मप्रभः सं० १४६१ माघ सु० ५ उपकेश कलवयीय साधु विजयपाल सुत सा० पाल्हा भा० मीयसा .... श्रीपद्मप्रभविंबं का० प्र० श्रीसोमसुन्दर- . सूरिभिः॥
(२८५) अजितनाथ-पश्चतीर्थीः सं० १४६१ वर्षे माघ सुदि ५ बुधे ऊकेशवंशे रांकागोत्रे सा० राणा सुत सा० नगराज भार्या सापू तत्पुत्र सा० नरसा वरसाभ्यां । निजपुण्यार्थ श्रीअजितनाथबिंब कारित प्रतिष्टितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसुन्दरसूरिभिः ॥
__ (२८६) पार्श्वनाथ-पञ्चतीर्थीः । ॥ॐ ।। संवत् १४६१ वर्षे माघ सुदि ५ बुधवारे ऊकेशवंशे लोढागोत्रे सा० मोक्षसी भार्या भोली पुत्र सा० पर्वतकेन सपरिवारेण निजपितृपुण्यार्थ श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसागरसूरिभिः ।। शुभंभूयात् ॥ छ । ।
(२८७) आदिनाथ-पञ्चतीर्थीः ॥सं० १४६१ वर्षे ज्येष्ठ वदि ५ शुक्र ऊकेशज्ञातौ लालणगोत्रे श्रे। डूंगर भार्या पूरी पुत्र सोभाकेन भार्या भीमणा युक्तेन श्रीअंचलगच्छेश्वर श्रीजयकीर्तिसूरीणामुपदेशेन स्वश्रेयसे श्रीआदिनाथबिंब कारितं प्रतिष्ठित श्रीसंघेन । श्री
(२८८) श्रेयांसनाथ-पञ्चतीर्थीः . सं० १४६२ वर्षे चैत्र वदि ५ शुक्र सा० पेथा भा० रटू पु० नरसिंघ भा० राखलणदे पितुश्रेयसे श्रीश्रेयांसबिंबं कारितं गूदा प्रति० श्रीसर (सूर)प्रभसूरिभिः॥
(२८६) श्रेयांसनाथ-पञ्चतीर्थीः ॥सं० १४६२ वैशा० सुदि ३ गुरु श्रीकोरं (ट) कीयगच्छे उ० ज्ञातीय पोसालियागोत्रे सा० भाला सा० वारी पुत्र लोला मातृ-पितृश्रेयसे श्रीश्रेयांसबिंबं लोलाकेन कारा० प्र० श्रीसावदेवसूरिभिः ।
२८४ मालपुरा मुनिसुव्रत मन्दिर, पाषाण २८५ जूनी २८६ मालपुरा ऋषभदेव मन्दिर २८७ रतलाम मोतीसा का मन्दिर २८८ चाडसू शान्तिनाथ मन्दिर २८६ कोटा माणिकसागरजी का मन्दिर
Jain Education International
emnational
For Personal & Private Use Only
www.jainelibrary.org