________________
( ४४ )
प्रतिष्ठा-लेख-संग्रहः
[२७६-२८३
(२७६) सुमतिनाथ-पञ्चतीर्थीः ॥सं० १४६० वर्षे वैशाख सुदि । शनौ श्रीकाष्ठासंघे नंदीतटगणे श्रीलखमसेन प्र० श्रीनरसिंघज्ञातीय संपडियागोत्रे सा० राणा भा० धरणी पु० हेमा खेता महिमा भा० गांगी भा० खेता भा० राणी युताभ्यां श्रीसुमतिनाथबिंब कारितं स यत्महित प्राचन्द्रार्क नंद्यात् ।।
(२८०) चन्द्रप्रभ-पञ्चतीर्थीः सं० १४६० वर्ष माह मुदि पक्षे श्रीउसवंशे कच्छगज्ञातीय सा० अजीआ सुत जेसा भार्या जासू सुत्र पोमा सारंगादिभिः श्रीअंचलगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन श्रीचन्द्रप्रभबिंब कारित प्रतिष्ठितं श्रीसूरिभिः
(२८१) कुन्थुनाथ-पञ्चतीर्थीः ॥संवत् १४६० वर्षे माह सुदि ५ दिने श्रीउसवंशे सा० पेथा पुत्र सा० वील्हाकेन पितुःश्रेयसे श्रीअंचलगच्छेश श्रीजयकान्तिसूरिणामुपदेशात् श्रीकुन्थुनाथबिंबं कारितं
(२८२) सुविधिनाथ-चतुर्विंशतिपट्टः ॥सं० १४६० वर्षे फा० सु० ६ जाइलवालगोत्रे सा० शिखर पुत्राभ्यां सा० संग्रामसी-धनाभ्यां निज भातृ साह्रीश्रेयो० निमित्तं श्रीसुविधिनाथचतुर्विंशतिपट्टः कारितः । प्रतिष्ठितः तपा० भ० श्रीपूर्णचन्द्रसूरिपट्टे भट्टारक श्रीहेमहंससूरिभिः ।। श्रीशुभंभवतु ।। १
(२८३) सुपार्श्वनाथ-पञ्चतीर्थीः सं० १४६१ आषा० वदि ७ श्रीश्रीमालवंशे वडलीवास्तव्य सं० सांडा भा० कामलदे पुत्र सं० मन्ना भा० रत्नादे पुत्राभ्यां सं० समधर सं० सालिग आभ्यां भा० राजू सुत साधू सुत सिंघा माणिक रत्ना प्रमुखकुटुम्बसहिताभ्यां श्रीसुपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छाधिराजैः श्रीसोमसुन्दरसूरिभिः शुभंभवतु कल्याणमस्तु ।।
२७६ जयपुर पार्श्वचन्द्रग ० उपाश्रय २८० नागोर बड़ा मन्दिर २८१ सांगानेर महावीर मंदिर २८२ नागोर शान्तिनाथ मन्दिर २८३ जयपुर सुमतिनाथमन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org