SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ले० २७४-२७८] प्रतिष्ठा-लेख-संग्रहः ( ४३ ) (२७४) महावीर-पञ्चतीर्थीः सं० १४८६ वर्षे आषाढ वदि ६ सीखनोगोत्रे सा० हरपाल पु० सा० नला.... 'केन पित्रोः श्रेयसे श्रीमहावीरबिंबं का० प्र० श्रीधर्मसूरिपट्टे श्रीगुणभद्रसूरिभिः (२७५) 'नाथ-पञ्चतीर्थीः संवत् १४८६ वर्षे आषाढ सु० १ बुधवारे उपकेशन्यातीय श्रीनाह (र) गोत्रे श्री भार्या बालू... 'नाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिभिः (२७६) पद्मप्रभ-पञ्चतीर्थीः ॐ॥ सं० १४८९ माघ सुदि १३ दिने श्रीऊकेशवंशे सा० सिवा पुत्र पहिराजेन भ्रातृ मेधादि-युतेन श्रीपद्मप्रभबिंबं कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः ।। (२७७) आदिनाथ-पश्चतीर्थीः सं० १४६० वर्षे वैशाख वदि ६ उपकेशज्ञा० कनउजगोत्रे सा० सोना भा० सोनलदे द्विप० पूजी पु० गांगा भा० धानी श्रीआदिनाथबिंबं का० आत्मश्रे० पुण्या० श्रीखरतरगच्छे प्रतिष्ठितं श्रीजिनभद्रसूरिभिः ।। (२७८) पद्मप्रभु-चतुर्विंशतिपट्टः सं० १४६० वै० शु० ६ शनौ श्रीमूलसंघे नंदीसंघे बलात्कारगणे सरस्वतीगच्छे श्रीकुन्दकुन्दाचार्यान्वये भट्टारक श्रीपद्मनन्दिदेवा ।। तत्पट्टे श्रीसकलकीर्तिदेवाः उत्तरसुरगोत्रे ह० ज्ञातीय ठ० आसपाल भा० शाणी सुत अजाकेन भ्रातृ वीजा भा० नानू सुत समंधर भा० मेधू सुत विरु आदिकुटुम्बयुतेन श्रीपद्मप्रभुचतुर्विंशतिपट्टः कारापितः तं च सदा प्रणमति सकुटुम्ब ॥ २७४ रतलाम मोतीसा का मन्दिर २७५ सांगानेर महावीर मन्दिर २७६ जयपुर सुमतिनाथ मन्दिर २७७ जडाउ पार्श्वनाथ देरासर २७८ अजमेर सम्भवनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy