SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ( ४२ ) प्रतिष्ठा - लेख संग्रह: (२६८) अजितनाथ: सु० ५ प्राग्वाटज्ञातीय 'भार्या कामलदे ॥ सं० २४८७ वर्षे पोष सुत सा धनाकेन भार्या माल्ही सुत पदमा गोपालादि युतेन श्रष्टापदावतारार्थ स्व- चतुर्विंशति अजितनाथबिंबं कारितं प्रतिष्ठितं तपा श्री सोमसुन्दरसूरिभिः ॥ [ २६८-२७३ (२६६) वासुपूज्य - पचतीर्थीः सं० १४८७ वर्षे माह वदि ६ भोमे उपकेश सा० मण्डन भा० माल्हरणदे पुत्र तिहुणा तोडा भा० पूरि पु० सहजा सहि० पितृनि० श्रीवासुपूज्यबिं० का० प्र० श्रीवृ० भ० श्रीधर्मसिंहसूरिभिः || (२७०) मल्लिनाथ: संवत् १४८८ वर्षे वैशाख सुदि ७ शनौ श्रीश्रीमाल भट्टा राना भार्या भावलदे डूंगर चाचा पाणीरुद्रवा मातुः श्रेयोर्थ श्रीमल्लिनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीसोमसुन्दरसूरिभिः || (२७१) आदिनाथ पञ्चतीर्थीः संवत् १४८८ वर्षे श्राषाढ सुदि सोजा भार्या पुजल सुत वीमाकेन मातृश्रेयोर्थ श्री आदिनाथ कारितं प्र० श्रीदेवगुप्तसूरिभिः (२७२) विमलनाथ- पचतीर्थी: सं० १४ वर्षे पोष सुदि १२ शनौ उकेशज्ञातौ चिंचटगोत्रे वंसटान्वये सा० दादू भा० श्रणुपमदे पु० सवतीर भा० हेतु पु० देवा श्रीवंताभ्यांपित्रोः श्रेयसे श्रीविमलनाथबिंबं का० प्र० श्रीउकेशगच्छे ककुदाचार्यसन्ताने श्री श्रीसिद्धसूरिभिः (२७३) पार्श्वनाथ: ॥ संवत् १४८८ वर्षे प्राग्वाट सा० काडाकेन सेठा श्रेयोर्य श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीसोमसुन्दरसूरिभिः २६८ मालपुरा मुनिसुव्रत मन्दिर पाषाण २६६ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर २७० गागरडू आदिनाथ मन्दिर २७१ बूँदी पार्श्वनाथ मन्दिर २७२ अजमेर सम्भवनाथ मन्दिर २७३ मालपुरा मुनिसुव्रत मन्दिर. पाषाण For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy