SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ले० ३२१-३२६] प्रतिष्ठा-लेख-संग्रहः (३२१) पार्श्वनाथ-पञ्चती ः - सं० १४६७ जेठ सुदि २ सोमे उ० सांगण भा० अगचे चोहु पु० सं० पासिक पु० लखमा भा० माई पु० केल्हा पोमा केल्हा भा० कोयबादेव्या.... 'माता माई केल्हाभ्यां पितृ-मातृ-श्रे० श्रीपार्श्वबिंबं का० प्र० श्रीचैत्रगच्छे श्रीजयाणंदसूरिपट्टे श्रीमुनितिलकसूरिभिः ॥ (३२२) कुन्थुनाथ-पञ्चतीर्थीः ॥ सं० १४६७ ज्येष्ठ शुक्ला ७ सोमे लोढागोत्रे सारू पु..... 'भ्रातृ रूपानिमित्तं श्रीकुंथुनाथविवं कारितं प्र० तपागच्छे श्रीपूर्णचन्द्रसूरिपट्ट भ० श्रीहेमहंससूरिभिः ॥ (३२३) आदिनाथः संवत् १४६७ वर्षे माघ सुदि ४ सोमे उपकेशज्ञातीय. . . . . . . श्रीऋषभदेवविबं कारितं. ....... प्रतिष्ठितं तपागच्छे भ० श्रीसोमसुन्दरसूरिभिः। (३२४) अजितनाथ-पञ्चतीर्थीः ___ संवत् १४६७ वर्षे प्राग्वाटज्ञातीय व्य० गीगा भार्या माल्हणदे सुत सोनपाल भार्या सुहागदे सुत वनादि कुटुम्बयुतेन स्वश्रेयसे श्रीअजितनाथ बिंब कारापितं प्रतिष्टितं श्रीसोमसुन्दरसूरिभिः ।। श्रीः ॥ (३२५) वासुपूज्य-पञ्चतीर्थीः __ सं० १४६८ वर्षे फागुण वदि १० सोमे उपकेशज्ञातीय वरहडीयागोत्रे सा० पदमसीह भार्या पदमश्री पु. अर्जुन निजमातृपुण्यार्थ श्रीवासुपूज्यबिंवं कारितं प्र० श्रीबृहद्गच्छे भ० मुनीश्वरसूरिपट्टे श्रीरत्नप्रभसूरिभिः ।। (३२६) वासुपूज्य-पश्चतीर्थीः । सं० १४६८ वर्षे फागुण सुदि २ कांकरियागोत्रे सा० मेहण भा० कुमरी पुत्र सा० मेहा-कान्हाभ्यां स्वश्रेयसे श्रीवासुपूज्यबिंब का० प्र० श्रीधर्मघोषगच्छे श्रीपद्मशेखरसूरिपट्ट श्रीविजयचन्द्रसूरिभिः ।। ३२१ रतलाम शान्तिनाथ मन्दिर ३२२ मालपुरा मुनिसुव्रत मन्दिर ३२३ भेंसरोड़गढ़ केसरियानाथ मन्दिर, मूलनायक ३२४ सिरोही अजितनाथ मन्दिर ३२५ चोथका बरवाडा महावीर मन्दिर ३२६ नागोर बड़ा मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy