________________
( ३८ )
प्रतिष्ठा-लेख-संग्रहः
[२४४-२४६
(२४४) पद्मप्रभ-पञ्चतीर्थीः ॥ सं० १४८३ वर्षे मागसिर सुदि ५ सोमे । उच्छवालगोत्रे सा० तोल्हा भा० त्रिपुरादे पु० डामरेण भ्रात जसा तोल्हणयुतेन स्वपितृ-मातृश्रेयसे श्रीपद्मप्रभबिंब का० प्र० श्रीधर्मघोषगच्छे श्रीमहीतिलकसूरिभिः ।।
___ (२४५) वासुपूज्य-पञ्चतीर्थीः __ सं० १४८३ वर्षे माघ वदि ५ सोमे श्रे० वीरा भा० सोहिणदे सुत मांडण भा० पीलादे सहितेन पुत्र दीना... 'श्रीवासुपूज्यबिंब का० प्र० श्रीजीरापल्लीयगच्छे श्रीसालिभद्रसूरिभिः
. (२४६) महावीर-पञ्चतीर्थीः ॥ सं० १४८३ वर्षे माघ सुदि ३ दिने प्राग्वाटज्ञातीय श्रे० सुहडा भार्या भावल सुतया जासुनाम्ना निजश्रेयसे श्रीमहावीरविंबं कारापितं प्रतिष्ठितं श्रीसूरिभिः॥
(२४७) शीतलनाथ-पश्चतीर्थीः ॥ संवत् १४८४ वर्षे वैशाख सुदि ३ शनिवारे च्यंडाल्यागोत्रो सा० खेता पुत्र सा० भूरा सा० धामा शीतलनाथबिंब काराषितं मातृ-पितृश्रेयसे प्रतिष्टितं श्रीविद्यासागरसूरिभ्यः छत्र । श्रीः ॥
(२४८ ) कुन्थुनाथ-पञ्चतीर्थीः ॥ ॐ ।। सं० १४८४ वर्षे वैशाख सुदि ३ शनिवासरे चंडालीया गोत्रे सा० गोसल भार्या गुणसिरि पुत्र सीहा कवरा श्रीकुंथ ( थु ) नाथबिंब कारापितं प्र० श्रीमलधारि० श्रीविद्यासागरसूरिभिः । शुभंभूयात्
(२४६ ) सुपार्श्वनाथ-चतुर्विशतिपट्टः ॥सं० १४८४ वर्षे वै० शु० ११ रवौ श्रीश्रीमालज्ञा० श्रे० पांपच भा० प्रिमलदेवि सुत सं० सुहाकेन भार्या द्वौ-सोहगदेवि मेलू सुत पूनादि कुटुम्ब युते स्वश्रेयोऽर्थ कारितं । अनागत चउवीसी श्रीसुपार्श्व प्रमुखचतुर्विंशतिपट्टकः प्रतिष्ठितं श्रीचैत्रगच्छे श्रीपुण्यदेवसूरिणा पट्टे श्रीजिनदेवसूरिभिः ।। श्रीमुढागपुरग्रामे ॥ मिती । ३
२४४ कोटा माणिकसागरजी का मन्दिर २४५ साथां पार्श्वनाथ मन्दिर २४६ सांगानेर महावीर मन्दिर २४७ जयपुर पंचायती मन्दिर २४८ कोटा माणिकसागरजी का मन्दिर २४६ आमेर चन्द्रप्रभ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org