________________
ले० २३८-२४३]
प्रतिष्ठा-लेख-संग्रहः
( ३७ )
(२३८) चन्द्रप्रभ-पञ्चतीर्थीः ___ सं० १४८३ वर्षे वैशाख वदि ११ बुधे श्रीमालज्ञातीय सा० करणा भार्या करमलदे सुत साह नरवद भा० अमकू सुत भीमसिंह-खेताभ्यां मातृ-पितृ श्रेयोथै श्रीचन्द्रप्रभबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीरत्नशेखरसूरिभिः ।
(२३६ ) आदिनाथ-पञ्चतीर्थीः सं० १४८३ वर्षे वैशाख शु० ५ गुरौ चंडालियागोत्रे सा० ईसर पुत्र साह ठाकुर पु० शिवरीजन (?) भोजा श्रेयसे श्रीआदिनाथबिंब कारितं प्र० मलधारी श्रीविद्यासागरसूरिभिः ॥
(२४०) शीतलनाथ-पञ्चतीर्थीः संवत् १४८३ वर्षे वैशाख सुदि ५ गुरुवारे लोढागोो सा० वीरा पुत्र सा० चाउकेन निजजनकनिमित्तं श्रीशीतलनाथप्रतिमा-कारिता प्र० तपा भ० श्रीहेमहंससूरिभिः ।।
(२४१) आदिनाथ-पञ्चतीर्थीः ॥ संवत् १४८३ वर्षे वैशाख शुदि ३ भौमदिने श्रोसवालज्ञातीय डागीयगोचे सा० तोल्हा भा० तिहुणश्री पु० सोमा आत्मपुण्यार्थे श्रीआदिनाथबिंबं का० प्र० कृष्णर्षिगच्छे तपापक्षे पुण्यप्रभसूरिपट्टे श्रीजयसिंहसूरिभिः ।
(२४२) अम्बिकामूर्तिः ॥सं० १४८३ वर्षे वै० शु० ५ दिने प्राग्वाटज्ञाति सा० अभयपाल भा० अहिव दे सु० सा० रामसिंहेन भा० लली पुत्र सा० आसड अखयराज श्राम्बदत्तादि-कुटुम्बयुतेन श्रेयसे आबकामूर्तिः का० प्रतिष्ठिता श्रीसोमसुन्दरसूरिभिः ॥
(२४३) शान्तिनाथ-पञ्चतीर्थीः सं० १४८३ वर्षे वैशाख सुदि. 'उप० सुराणागोत्रे सा० लखमण पु० भोला भा० माणिकदे पु० सा० साढाकेन श्रीशान्तिबिंबं का० प्र० धर्मघोषगच्छे श्रीमलयचन्द्रसरिप० श्रीपद्मशेखरसूरिभिः
२३८ अजबगढ़ बड़ा मन्दिर २३६ किसनगढ़ चिन्तामणिपार्श्वनाथ मन्दिर २४० कोटा खरतरग० आदिनाथ मन्दिर २४१ जयपुर पंचायती मन्दिर २४२ रतलाम शान्तिनाथ मन्दिर २४३ सांगानेर महावीर मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org