SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) प्रतिष्ठा-लेख-संग्रहः [२३२-२३७ (२३२ ) पद्मप्रभ-पञ्चतीर्थीः ॥सं० १४८१ माघ सु० १० प्राग्वाटज्ञा० लाखा भा० सुल्वी सुत सा० मोकलेन स्वश्रेयसे जा० श्रीपद्मप्रभबिंबं कारितं प्रतिष्ठितं श्रीसोमसुन्दरसूरिभिः (२३३ ) सुमतिनाथ-पञ्चतीर्थीः सं० १४८२ वर्षे बैशाख वदि ८ रवौ उपकेशज्ञातीय नाहर गोत्रे सा० जसद भा० जसमादे सु० रणसीहकेन आत्मपुण्यार्थं श्रीसुमतिनाथबिंब कारितं प्र० श्रीधर्मघोषगच्छे श्रीपद्मशेखरसूरिभिः ॥ (२३४ ) मुनिसुव्रत-पञ्चतीर्थीः । सं० १४८२ व० वैशाख वदि ८ रवौ मंडोवरागोत्रे सा० गुणराज पु० पाउधा भा० उमादे पु० करणीसी समधर साधाकेन आत्मपुण्यार्थ श्रीमुनिसुव्रतनाथबिंब का० प्र० श्रीधर्मघोषगच्छे श्रीपद्मशेखरसूरिभिः । ( २३५ ) कुन्थुनाथ-पञ्चतीर्थीः सं० १४८२ ज्येष्ठ वदि ५ ऊकेशज्ञातीय सं० देवराज भ्रातृ हेमराज भा०। हेमादे सुत ऊदा भा। आल्हणदेव्या श्रेयो) कारितं श्रीकुन्थुनाथबिंबं । प्रतिष्ठितं श्रीसोमसुन्दरसरिभिः (२३६ ) अरनाथ-पञ्चतीर्थीः सं० १४८२ वर्षे फागुण सुदि ३ रवौ लोढागोत्रे सा० सुयश-पुत्रेण सा० खेता..." श्रीअरनाथ-कारितं प्र० भट्टारिक श्रीहेमहंसस रिभिः ।। (२३७ ) सुमतिनाथ-पञ्चतीर्थी सं० १४८२ फा० शु० १५ प्राग्वा० सा० खेता सुत सा० राणा भा० रयणादे सुत सा० जयता भा० वाझणदे पुत्र० सं० मोडाकेन भा० जाणी मांजू सुत सांगा कुंरपाल बांधव सं० कर्मसी सुत नरसिंह भग्नी (भगिनी) नयणू प्रमुखकुटुम्बसहितेन निजपूर्वजस्वश्रेयसे ।। समाधिप्राप्तये च । सं० १४८२ श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं तपापचे श्रीभहारक श्रीदेवसुन्दरसूरि-शिष्य-श्रीसोमसुन्दरसूरिभिः मंगलमिति । २३२ अजमेर विमलनाथ मन्दिर. केसरगंज २३३ सांगानेर महावीर मन्दिर २३४ कोटा माणिकसागरजी का मन्दिर २३५ करमदी आदिनाथ मन्दिर २३६ मालपुरा मुनिसुव्रत मन्दिर २३७ कोटा माणिकसागरजी का मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy