SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ले० २५०-२५५] प्रतिष्ठा-लेख-संग्रहः (३६) (२५० ) अजितनाथ-पञ्चतीर्थीः ॥सं० १४८४ वर्षे ज्येष्ठ सुदि १५ दिने श्रीप्राग्वंशे सा० देपा भार्या देऊ पुत्र धरणाकेन भात करणा । खेता पुत्र टाला परिवारसहितेन स्वपुण्यार्थ कारितं श्रीअजितबिंब प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः।। __ (२५१) महावीरः ॥सं० १४८४ वर्षे माघ सुदि ५ दिने भ० भादा भार्या चाहिमदे पुत्र भ०धरमा भार्या 'सुत कान्हा श्रावकैः पुत्रादिपरिवारसहितैः स्वपुण्यार्थ कारितं श्रीमहावीरबिंबं प्रतिष्ठितं श्रीजिनभद्रसूरिभिः ॥ (२५२) सुविधिनाथ-पञ्चतीर्थाः ।। सं० १४८४ वर्षे माघ सुदि ५ सोमे... 'पुत्रेण ... 'श्रीसुविधिबिंबं का० प्र० तपा-श्रीहेमहंससूरिभिः ।। (२५३) धर्मनाथ-पञ्चतीर्थीः ॥सं० १४८५ वर्षे वैशाख सुदि ३ उप० ज्ञातीय व्य० देवसीह भा० देवलदे पु० खेढाकेन भा० कर्मादे युतेन भ्रातृ माला निमित्तं श्रीधर्मनाथबिंबं का० प्र० मडाहडगच्छे रत्नपुरीय भ० श्रीधर्मचन्द्रसूरिभिः॥ (२५४) वासुपूज्य-पञ्चतीर्थीः सं० १४८५ वर्षे ज्येष्ठ वदि , उपकेशज्ञा० बप्पणागोगे सा० देल्हा भा० देल्हणदे पु० नाथू भा० माल्ही पु० माणिकन श्रीवासुपूज्यबिंब का० पूर्व० पुण्यार्थं श्रा० श्रे० श्रीउपकेश कुक० प्र०श्री सिद्धसूरिभिः । (२५५) वासुपूज्य-पञ्चतीर्थीः सं०१४८५ ज्ये० सुदि ५ उप०"लेतीयागोत्रे सा० पूनसीह पु० मेवा भा० मायेअरि पुत्र हेमा भा० हीरादे पु० नरराज जसधन ....श्रीवासुपूज्यविंबं कारितं प्रतिष्ठितं श्रीशान्तिसूरिपट्टे श्रीयशोदेवसूरिभिः २५० धामनोद ऋषभदेव मन्दिर २५१ मालपुरा मुनिसुव्रत मन्दिर. पाषाण २५२ जयपुर पार्श्वनाथ मन्दिर. श्रीमालों की दादावाड़ी २५३ सवाई माधोपुर विमलनाथ मन्दिर २५४ किसनगढ़ खरतरगच्छीय उपाश्रय २५५ सांगानेर महावीर मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy