________________
( ३० )
प्रतिष्ठा-लेख-सग्रहः
[१६६-२०१
(१६६) शान्तिनाथ-पञ्चतीर्थीः ॥सं० १४६६ माघ सुदि २ रवौ उपकेशज्ञातीय सा० बेहड भा० फाइणि पु० माल्हा भा० हांसू पु० तेजाकेन स्वश्रेयसे श्रीशान्तिनाथबिंबं का० प्र० श्रीसंडेरगच्छे श्रीसुमतिसाधुसूरिभिः ॥ श्रीः
___ (१६७) पार्श्वनाथ-पञ्चतीर्थीः सं० १४६६ वर्षे माघ सुदि ६ दिने औप'... 'कुसल पुत्र सा० देवराज सुश्रावकेण पुत्र राणा डूंगर सहितेन श्रीपार्श्वनाथबिंबं कारितं प्र० खरतरगच्छे श्रीजिनवर्द्ध नसूरिभिः
___ (१९८) वासुपूज्य-चतुर्विंशतिपट्टः सं० १४६६ वर्षे माघ सुदि ६ रवौ उकेश० टपगोत्रे सा० ललता भा० ललतादे पुत्र लखमा भार्या लाखणदे पुत्र वील्हा भार्या वील्हणदे पुत्र घढसी सकुटुम्बेन श्रीवासुपूज्यबिंब कारापितं श्रीसंडेरगच्छे श्रीयशोभद्रसूरिसन्ताने प्र० श्रीसुमतिसूरिभिः ।।
(१६६) पार्श्वनाथ-पञ्चतीर्थीः सं० १४६६ वर्षे माघ सुदि६ ऊ० सारिओहद (?)भा० केल्हू पु० पदमाकेन पित्रो हापा निमित्तं श्रीपार्श्वनाथबिंब का० प्र० श्रीसुमतिसूरिभिः ।।
(२००) आदिनाथ-पञ्चतीर्थीः सं० १४६६ वर्षे ऊकेशवंशे नवलखागोत्रो सा० सायर श्रावकेण स्वपुण्यार्थं श्रीआदिनाथबिंब कारितं प्रति । खरतर० श्रीजिनवर्द्ध नसूरिभिः
(२०१) शान्तिनाथ-पञ्चतीर्थीः सम्बत् १४६६ वर्षे उकेशवंशे सा० खेता-सन्ताने सा० नूना पुत्र नाह सुत्रण (?) भा० गोरलकेन भ्रातृ बाछा पुत्र नाला देपु युतेन श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीजिनवर्द्ध नसूरिभिः खरतरगच्छे ।
१९६ सांगानेर महावीर मंदिर १६७ जयपुर पंचायती मन्दिर १६८ मेड़तासिटी धर्मनाथ मन्दिर १६६ जोमनेर चन्द्रप्रभ मन्दिर २०० जयपुर पंचायती मन्दिर २०१ भैंसरोडगढ़ ऋषभदेव मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org