SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ले. २०२-२०७] प्रतिष्ठा-लेख-संग्रहः (३१) (२०२) मुनिसुव्रतः . ॥ सं० १४७० वर्षे ज्ये० शु० ५ प्राग्वाटज्ञातीय परताप भा० अरि सुत आसाकेन भा० आसलदे श्रेयोथै श्रीमुनिसुव्रतबिंबं कारितं प्र० तपागच्छेश श्रीसोमसुन्दरसूरिभिः॥ (२०३) धर्मनाथ-पंचतीर्थीः सम्बत् १४७१ वर्ष आषाढ सुदि २ शनौ श्रीमाली श्रे० सूरा-चांपाभ्यां भगिनी का भगिनी पुत्रि वइराकयो श्रेयोर्थ तयोरेव द्रव्येन ॥श्रीअञ्चलगच्छे।। श्रीमहीतिलकसूरीणामुपदेशेन श्रीधमेनाथबिंवकारितं प्रतिष्ठापितं च। (२०४) सुमतिनाथ-पञ्चतीर्थीः ॥सं० १४७१ वर्षे माघ सुदि ६ गुरौ उसवालज्ञातीय चाणगोत्रे साह जेल्हा भार्या सा०'जनजीवतति ( ? ) मातृ-पितृ-श्रेयसे श्रीसुमतिनाथबिंब कारितं उपकेश० प्रतिष्ठितं श्रीककसूरिभिः ।। __(२०५) शान्तिनाथ-पञ्चतीर्थीः सं० १४७१ वर्ष माघ सुदि १३ बुधे उकेशवंशे बापणागोत्रे सा० सोहड सु० दादू भा० कामू पुत्र डूंगरेण पितृ-पितृव्य तेजा भादा निमित्तं श्रीशान्तिनाथविंबं का० प्र० उकेसगच्छे श्रीदेवगुप्तसूरिभिः ।। (२०६) महावीरः सं० १४७२ आषा० व०२ प्रा० ज्ञा० सा० मोहण सु० लीला भा० रुडी पु० नरसिंहेन भ्रा० माल्हा पूना युतेन स्वश्रेयसे श्रीमहावीरबिंब का० प्रति० श्रीसोमसुन्दरसूरिभिः ।। (२०७) वासुपूज्य-पञ्चतीर्थीः ॥सं० १४७२ वर्षे फा० व० १ शुक्र हुंबड़ज्ञातीय गंगाभा-गोत्रे मं० खीमा भा० काऊ सुत वरसिंह भा० साऊ पु० नीरा भा०......"धर्मपाल श्रीमूलसंघे नंदिसंघे बलात्कारगणे सरस्वतीगच्छे श्रीपद्मनंद्य पदेशात् श्रीवासुपूज्यबिंबं प्रतिष्ठापितं २०२ मालपुरा मुनिसुव्रत मन्दिर, पाषाण २०३ सैलाना मुनिसुव्रत मन्दिर २०४ मेड़तासिटी उप० शान्तिनाथ मन्दिर २०५ मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर २०६ मालपुरा मुनिसुव्रत मन्दिर, पाषाण २०७ रतलाम शान्तिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy