SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ले० १८६ - १६५] प्रतिष्ठा - लेख संग्रह: (१८) शान्तिनाथ - पञ्चतीर्थीः ॥ सं १४६५ वर्षे वैशाख शुदि ३ सांपडागोत्रे सा० वेलाभार्या सा० बिल्हणदे पु० साधु खिमराज-पेमाभ्यां पितृ-मातृ-श्रेयसे श्रीशान्तिनाथबिंबं कारितं ॥ प्र० श्रीधर्मघोषगच्छे श्री सागर चन्द्रसूरि पट्टे श्रीमलयचन्द्रसूरिभिः ( १६० ) शान्तिनाथ : ।। सं० १४६५ ज्ये० व० प्राग्वाट कमी डूंगरेण भा० देऊती सूत पुरणसी ठाकुरसी प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः ॥ ( १६१ ) सुविधिनाथ- पञ्चतीर्थीः सं० १४६५ ज्ये० ० २१ श्रे० सोमा भा० रुडी सुतेन व्य० भीमाकेन भा० चांपू सुत मंडरणपदयुतेन स्वश्रेयसे श्रीसुविधिबिंबं कारितं प्रतिष्ठितं तपापक्षीय श्री देवसुन्दरसूरिभिः || भद्रम् || ( १६२ ) पार्श्वनाथ पञ्चतीर्थीः (RE) सं० १४६७ वर्षे ज्येष्ठ वदि पञ्चमी श्रीमालवं । महं । जेसां पुत्र आसा - पूजन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनवर्द्धनसूरिभिः ॥ सामंत सा० धारा सुत सा० श्रोशान्तिनाथविवं कारिल • ( १६३) आदिनाथ -पञ्चतीर्थीः सं० १४६७ माह वदि ५ चंडालियागोत्रे सा० खेहा पुत्रेण सा० रुल्हान श्रीदिनाथविं कारितं प्र० श्रीमणिसागरसूरिभिः (१४) पार्श्वनाथ- पचतीर्थीः ॥ सं० १४६८ काती वदि २ सोमे श्री अञ्चल गच्छेश श्रीक....... मंडलीक भा० गोल्ह माता-पिता-श्रेयोर्थं श्रीपार्श्वनाथबिंबं श्रीमेरुतुङ्गसूरिहा उप० कारितं प्रतिष्ठितं श्रीसूरिभिः । (१६५) आदिनाथ: १८६ जयपुर श्रीमालों का मंदिर १६० मालपुरा मुनिसुव्रत मंदिर, पाषाण १६१ मालपुरा ऋषभदेव मन्दिर Jain Education International सं० १४६८ प्राग्वाट सा० धारा सुत सा० डूंगरेण स्वमातृ गांगी पुण्यार्थ श्री प्रदिनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः ॥ .... । "" १६२, मुनिसुव्रत १९३ सांगानेर महावीर मन्दिर १६४ नागोर चोसठियाजी का मन्दिर १६५ मालपुरा मुनिसुव्रत मन्दिर, पाषाण For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy