SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ (२८) प्रतिष्ठा-लेख-संग्रहः [ १८३-१८८ (१८३) सुमतिनाथ-पञ्चतीर्थीः सं० १४५८ वर्षे फागुण वदि ११ शुक्र उपकेशज्ञा० हट्टमुरि मंडा सा० पानात्मज सा० सजना भा० श्रीयादे पुत्र महणकेन श्रीसुमतिबिंब कारित प्रति० श्रीपल्लीगच्छे श्रीशान्तिसूरिभिः॥ (१८४ ) आदिनाथ पञ्चतीर्थीः ॥सं० १४६१ वर्षे श्रा० सु० ११ गुरौ प्रग्वाट्ज्ञा० श्रे० कालू भा० ऊमादेव्याः सु० व्य० लूणाकेन श्रीतपागच्छे श्रीदेवसुन्दरसूरिगुरोपदेशेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं । श्रीसूरिभिः । (१८५) महावीर-पञ्चतीर्थीः संवत् १४६१ वर्षे मार्ग० सुदि १० बुधे । प्राग्वा० ज्ञातीय श्रेष्ठि कडुया सुत नरसिंघेन मातृ श्रेयोथै श्रीमहावीरबिंबं कारितं । पूर्णिमापक्षीयभट्टारक श्रीसोमतिलकसूरिभिः शुभं० ( १८६) आदिनाथ-पञ्चतीर्थीः सं० १४६२ वर्षे माघ व० ४ शुक्र उपकेश सा० चांपधर पु० कडुत्रा भा० पूरी पु० खररुदेन आत्मश्रेयसे श्रीआदिनाथबिंब कारितं श्रीसीतरगच्छे (?) श्रीसवतसूरिभिः (?) ।। (१८७ ) पञ्चतीर्थीः ॥ संवत् १४६२ वर्षे माघ सुदि १३ शुक्र । श्रीमूलसंधे श्रीपद्मनन्दिदेवाः गोमाराडान्वये सीषव.तयोः पुत्रास्तु यः स्वपुण्येन महोलिकासाधारःप्रणमतिः (१८८) अनन्तनाथः ॥ॐ ॥ सं० १४६४ आषाढ़ सु० १३ प्राग्वाटज्ञातीय सा० जुगा भार्या जसु पु० सा० केल्हा कडुया - ‘स भार्या समीरदे श्रीअनन्तनाथबिंब कारितं प्रतिष्ठितं श्रीसूरिभिः॥ १८३ नागोर बड़ा मन्दिर १८४ ,, , , १८५ मालपुरा ऋषभदेव मंदिर १८६ सवाई माधोपुर विमलनाथ मंदिर १८७ जयपुर पंचायती मंदिर १८८ मालपुरा मुनिसुव्रत मंदिर, पाषाण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy