________________
ले० १६४-१७० ]
प्रतिष्ठा-लेख-संग्रहः
( २५)
(१६४) आदिनाथ-पञ्चतीर्थीः सं० १४३८ वर्षे ज्येष्ठ वदि ४ शनौ श्रीश्रीमालज्ञा० सं० नयणसी भा० तेलनी पुत्र सामंतेन पित्रोः श्रेयोर्थे श्रीआदिनाथबिंबं का०प्र० ब्रह्माणीय श्रीहेमतिलकसूरिभिः॥
- (१६५) शान्तिनाथ-पञ्चतीर्थीः सं० १४३६ पौष वदि : सोमे श्रीब्रह्माणगच्छे श्रीश्रीमा० पितृ मातृ सीमा मोखलदे श्रे० सुत सामलेन श्रीशान्तिनाथबिंब कारितं प्रतिष्ठितं श्रीबुद्धिसागरसूरिभिः ॥ श्रीः।
(१६६) संभवनाथ-चतुर्विंशतिपट्टः । सं० १४४० वर्षे पौष शुदि १२ बुधे श्रीश्रीमालज्ञा० पितृ महं० पाल्हणसिंह मातृ पद्मलदेवि पितृव्य वंसल पितृव्य लाख... श्रेयोर्थ महं० प्रतापमल्लेन श्रीसंभवनाथ-चतुर्विंशतिपट्टः कारितः । वृद्धथारापद्रीय श्रीसीलभद्रसूरीणामुपदेशेन प्रतिष्टितं श्रीसूरिभिः ।।
(१६७) पार्श्वनाथ-पञ्चतीर्थीः सं० १४४१ वर्षे फागुन सुदि १० सोमे श्रीमालज्ञा० पितृ मेधा मातृ पाल्हणदे श्रेयसे सुत तेजाकेन श्रीपार्श्वनाथविवं कारितं प्र० नागेन्द्रग० श्रीगुणाकरसूरिभिः ।।
(१६८) नागमयूरपट्टिका । सं० १४४३ वर्षे ज्येष्ठ सुदि २ शुक्र श्रीनागमयूरपट्टिका श्रीआदिनाथ राजादेव...
(१६६) आदिनाथ-पञ्चतीर्थीः सं० १४४४ वर्षे ज्येष्ठ वदि , शनौ श्रीभावडारगच्छे उपकेशज्ञा० व्य० पासवीर भा० पुनसिरि पुत्र सा० लखणसीह व्य० जगमाल प्रमुखपितृ-पितृव्य व्य० सा० धरणाकेन श्रीआदिनाथ विवं का० प्र० श्री
(१७०) महावीर-पञ्चतीर्थीः सं. १४४५ वर्षे फागुण वदि १० रवौ श्रीहारीजग० पल्लीवालज्ञा० सेष्ठि भूभा भा० पाल्हदे पूजू सुत कलुआ-हापाभ्यां पित्रोः श्रेयसे श्रीमहावीरबिंबं कारितं प्रतिष्ठितं श्रीशीलभद्रसूरिभिः ।
१६४ रतलाम शान्तिनाथ मन्दिर १६५ जयपुर पंचायती मन्दिर १६६ रतलाम सुमतिनाथ मन्दिर १६७ किशनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर १६८ सेमलिया शान्तिनाथ मन्दिर १६६ जोमनेर चन्द्रप्रभ मन्दिर १७० हरसूली पार्श्वनाथ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org