________________
(२६)
प्रतिष्ठा-लेख-संग्रहः
[१७१- १७६
(१७१) शान्तिनाथ-पञ्चतीर्थीः ॥सं० १४४६ वर्षे जेठ वदि ३ सोमे श्रीअंचलगच्छेश श्रीमेरुतुजसूरीणामुपदेशेन श्रीश्रीमालज्ञातीय व्य० सारङ्ग तत्प० (पु०) सायरेण बांधव व्य० साल्हाश्रेयसे श्रीशान्तिनाथबिंब कारितं प्रतिष्ठितंच श्रीसूरिभिः ।
___ (१७२) शान्तिनाथ-पञ्चतीर्थीः संवत् १४४७ वर्षे फागुण सुदि अष्टम्यां सोमे उसवालज्ञातीय सा. आमसिंह भार्या बाई आल्हणदे सुत सोभाकेन निजपित्रोः श्रेयसे श्रीशान्तिनाथबिंब कारितं प्र० श्रीहेमचन्द्रसूरि श्रीजयतिलकसूरिवरैः ।।
(१७३) अजितनाथ-पञ्चतीर्थी. संवत् १४४७ वर्षे फा० सु०८ सोमे व्यव० मलयसीह भार्या साऊ पुत्र सारंगेन पितृ-मातृ-श्रेयोर्थ श्रीअजितनाथबिंबं का० प्र० द्वि० शाखायां श्रीरत्नप्रभसूरीणामुपदेशेन० श्रीः ।।
(१७४, सुविधिनाथ-पञ्चतीर्थीः संवत् १४४६ वर्षे वैशाख सुदि ६शुक्र श्रीअंचलगच्छे श्रीउकेशवंशे सा० नेमीचन्द्र सुत सा० मूलु सुश्रावकेण भार्या सा० चाहिणिसहितेन स्वश्रेयसे श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥
(१७५) महावीर-पश्चतीर्थोः संवत् १४४६ वर्षे वैशाख सुदि ६ शुक्र पितृ राजा मातृ राजलदेवि पितृव्य त्रीकम पितृव्य वील्हण भ्रातृ हीरा श्रे० सु० नागसीहेन श्रीमहावीरबिं० कारितं प्र० श्रीचैत्रगच्छे श्रीगुणदेवसूरिपट्टे श्रीविजयदेवसरिभिः श्री॥
(१७६ ) महावीर-पंचतीर्थीः ॥संवत् १४५० वर्षे माह वदि ६ सो० श्रीउपकेशज्ञातौ सोनी झांझण भार्या लूणादे पुत्रेण हरपतेन पित्रोः श्रेयः श्रीदेवसंदरसूरिभिरुपदेशेन श्रीमहावीरबिंब कारितं॥
१७१ वहेलार अजितनाथ मन्दिर १७२ मालपुरा मुनिसुव्रत मन्दिर १७३ नागोर चौसठियाजी का मन्दिर १७४ मेड़तासिटी उप० शान्तिनाथ मन्दिर १७५ रतलाम शांतिनाथ मन्दिर
9.05 Jain Education International
For Personal & Private Use Only
www.jainelibrary.org