SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा-लेख-संग्रहः (१५७) शान्तिनाथ - पञ्चतीर्थीः ॐ ॥ संवत् १४३० वर्षे वैशाख सुदि ३ सा० महीपाल पुत्र भीमा श्रावण स्वपुण्यार्थं श्री शान्तिनाथविवं कारापितं प्रतिष्ठितं खरतर भट्टारक श्रीजिनोदयसूरिभिः || ( २४ ) (१५८) आदिनाथ पञ्चतीर्थीः सं० १४३२ वर्षे फागुण सुदि २ शुक्रे महं० आमसीह भार्या मोहिणि पुत्र अरसिंहेन पित्रोः श्रेयसे श्री आदिनाथबिंबं का० साधुपू० श्रीधर्मतिलकसूरीणां । ( १५६ ) अनन्तनाथ - पञ्चतीर्थीः सं० १४३३ वर्षे वैशाख सुदि ५ शनौ श्रीमालज्ञा० आ ममी भार्या लीला श्रेयोर्थं पितृव्य मेहाकेन श्रीअनन्तनाथबिंबं कारितं प्र० पूर्णिमाप० श्रीविद्याकरस्रीणामुपदेशेन । १५७-१६३ (१६०) वासुपूज्य - पञ्चतीर्थी: संवत् १४३३ वर्षे वैशाख सुदि ६ शनौ अंचलगच्छे उपकेशज्ञातीय महं वीकम पुत्र मेधाकेन आत्मश्रेयोर्थं श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः । श्रीः ॥ I (१६१) पार्श्वनाथ- पचतीर्थीः सं० १४३४ वर्षे वैशाख वदि २ गोदुङगोत्रे सा० जयपाल गजगी धरणसिंह भार्या तील्ही पु० जीवराज - हालादिभिः स्वश्रेयसे श्रीपार्श्वपञ्चतीर्थी कारिता प्र० श्रीधर्मघोषगच्छे श्रीवीरभद्रसूरिभिः ॥ (१६२) चन्द्रप्रभ-पञ्चतीर्थीः ।। सं० १४३५ फागुण दि २ शुक्रे उपकेशज्ञातीय सा० खीमा भा० खीमसिरि पु० आल्हाकेन आत्मश्रेयोर्थं श्रीचन्द्रप्रभविवं कारितं प्र० श्रीपल्लिगच्छे श्री भदेवसूरिपट्टे श्री श्रमदेवसूरिभिः ॥ (१६३) पार्श्वनाथ - पञ्चतीर्थीः सं० २४३७ वर्षे द्वि० वैशाख वदि १९ सोमे प्राग्वाटज्ञातीय श्रेष्ठि गोहा भार्या ललतादे पुत्र मूजाकेन । पितृ-मातृ-श्रेयसे श्रीपार्श्वनाथ का० प्र० श्रीरत्नप्रभसूरीणामुपदेशेन ॥ १५७ कोटा आदिनाथ मन्दिर १५८ जयपुर सुमतिनथा मन्दिर १५६ रतलाम मोतीसा का मन्दिर १६० किशनगढ़ खरतरगच्छीय उपाश्रय १६१ सवाई माधोपुर विमलनाथ मन्दिर १६२ मालपुरा ऋषभदेव मन्दिर १६३ आमेर चन्द्रप्रभ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy