SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ले० १५०-१५६ ] प्रतिष्ठा-लेख-संग्रहः (२३) । सं० १४१४ वैशाख सुदि 'जयता भा० जयतलदे पु० नंदनकेन भ्रातृ वाना निमित्तं का.."अंबडचैत्ये श्रीमाणिक्यसूरिपट्ट श्रीवयरसेणसूरिभिः॥ (१५१) पञ्चतीर्थीः ___ॐ॥सं०१४१५ श्रीश्रीमालज्ञातीय सादाश्री सोमा भा० अणयसदे पु० थिरपालेन भ्रा० लूणसिंह सा० तेजा भार्या २, १-नानगदे २-कपूरी पुत्रेण सीहा निमित्तं श्रीपञ्चतीर्थी का० प्र० श्रीनागेन्द्रगच्छे श्रीपद्मचंद्रसूरिपट्टे श्रीरत्नाकरसूरिभिः ।। (१५२) महावीर-पञ्चतीर्थीः सं० १४२० वर्षे आषाढ शुदि १० शुक्र प्राग्वाटज्ञा० श्रे० वीजा भा० वयजलदे सुत सहसाकेन पितृश्रेयोर्थ श्रीमहावीरबिंवं कारितं । (१५३) शीतलनाथः सं० १४२२ फा० शु०६ उकेश ज्ञा० सा० विजपाल सुत बंगाकेन स्वमातृ-राजुल-श्रेयसे श्रीशीतलनाथ बिंबं कारितं प्रति० श्रीतपाग० श्रीसोमसुन्दरसूरिभिः ।। (१५४) शान्तिनाथ-पञ्चतीर्थीः सं० १४२४ माघ शुदि.... 'श्रीशान्तिनाथबिंब का० प्र० श्रीजिनचन्द्रसूरीणामुपदेशेन । (१५५) आदिनाथ-पञ्चतीर्थीः सं० १४२५ वर्षे वैशाख सु०१. 'मं० श्रीधर पुत्र देवयाकेन भ्रातृ पवलणदे (?) श्रेयोर्थ श्रीआदिनाथविवं कारितं प्रतिष्ठितं खरतरगच्छीय श्रीजिनचन्द्रसूरिशिष्यैः श्रीजिनेश्वरसूरिभिः ॥ . (१५६) शान्तिनाथ-पञ्चतीर्थीः सं० १४२६ वैशाख सु० ६ रवौ श्रीकोरंटकगच्छे श्रे० खीमसी भाल धांधलदे पु० महीपाल मेहा । नाहड कउरसिंह पितृ-मातृ-भ्रातृ जाणा पुनपाल निमित्तं श्रीशान्तिनाथ पञ्चतीर्थी का० प्र० श्रीककसूरिभिः ॥ १५० मालपुरा मुनिसुव्रत मन्दिर १५१ नागोर चोसठियाजी का मन्दिर १५२ रतलाम मोतीसा का मन्दिर १५३ मालपुरा मुनिसुव्रत मन्दिर. पाषाण १५४ जयपुर पंचायती मन्दिर १५५ नागोर चोसठियाजी का मन्दिर १५६ चोथका बरवाड़ा महावीर मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy