________________
( २० )
प्रतिष्ठा - लेख - संग्रह:
(१२) पार्श्वनाथ- पचतीर्थीः
सं० १३८८ वर्षे वैशाख व० १५ ० सिरिपाल भा० गडर पितृ चांपसिंह श्रीपार्श्व नाथबिंबं ।
.
(१२) आदिनाथ पञ्चतीर्थीः
I
सं० १३८८ वर्षे | वैशाख सुदि ११ श्रीगुर्जरवासी सा० पूनपाल पुत्र खेतू । पुत्र भीता बिंबं कारापितं श्रेयोर्थं प्रतिष्ठितं श्रीश्रीचन्द्रसूरिभिः ॥
(१३०) शांतिनाथ - पञ्चतीर्थीः
सं० १३८८ वैशाख शु० १५ श्रीमालज्ञा. पितृ साल्हा मातृ पोखी श्रेयसे सुत लादाकेन श्रीशांतिबिंबं का० प्र० ब्रह्माणगच्छे श्रीबुद्धिसागरसूरिभिः ॥ (१३१) पार्श्वनाथ- पचतीर्थीः
सं० १३८६ ज्येष्ठ वदि ११ सोमे श्रीउपकेशगच्छे श्रे० लष्मा भा० पूजल पु० खीदा पितृश्रेयसे श्रीपार्श्व नाथबिंबं का० प्र० श्रीदेवगुप्तसूरिभिः ॥ (१३२) पार्श्वनाथ चतुर्विंशतिपट्टः
श्री शुभवस्ता भार्या राजलश्रेयोर्थं श्र० रतना
॥ सं० १३६० भार्या वल प्रणमति नित्यं शुभभस्तु
..
Jain Education International
[ ले० १२८ - १३४
(१३३) चतुर्विंशतिपट्टः
संवत् १३६० वर्षे माघ सुदि १३ सोमे श्रीकाष्ठासंघे श्रीलाडवा गडगणे श्रीमत आचार्य श्रीतिहुणकीर्ति उपदेशेन हुंबडज्ञातीय व्य० बाहुड भार्या लाछी सु० व्य० खीमाभार्या राजुलदेवि श्रेयोर्थ सु० का० देवाभार्या रामलदेवि नित्यं नमति ॥
(१३४) आदिनाथ- पञ्चतीर्थीः
सं० १३६२ वर्षे ज्येष्ठ वदि ८ श्रीकोरंटगच्छे श्रे० देदा भा० खिमसिरि पुत्र... आत्मश्रेयोर्थं श्री आदिबिंबं कारितं प्र० श्रीककसूरिभिः
१२ सवाई माधोपुर विमलनाथ मन्दिर १२६ कोटा माणिकसागरजी का मन्दिर १३० रतलाम मोतीसा का मन्दिर १३१ मालपुरा ऋषभदेव मन्दिर १९३२ जयपुर पँचायती मन्दिर १३३ जयपुर पँचायती मन्दिर १३४ सांगानेर महावीर मन्दिर
For Personal & Private Use Only
www.jainelibrary.org