SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ १३५-१४१ ] प्रतिष्ठा-लेख-संग्रहः (२१) (१३५) आदिनाथ-पञ्चतीर्थीः स० १३६२ वर्षे फागुणवदि सा० लखमण पु० पालकेन मातृ-पितृ श्रेयोथै श्रीआदिनाथबिंबं प्र० श्रीकक्कसूरिभिः ॥ (१३६) शान्तिनाथ-पञ्चतीर्थीः सं० १३६२ व० फागुण व० ११ जावडागोत्रे 'श्रीशान्तिनाथबिंयं का० प्र० श्रीबृहद्गच्छे श्रीरामचन्द्रसूरिविनेयैः श्रीपासभद्रसूरिभिः ॥ (१३७) पार्श्वनाथ-पञ्चतीथी: सं० १३६३ ज्येष्ठ वदि १ शुक्र श्रीऊकेशगच्छे सिद्धाचार्यसन्ताने ओसवालज्ञातीय श्रे० खीमसीह भा० खीमसिरि मातापिताश्रे० महणसीहेन कारापितं श्रीपार्श्वनाथबिंबं प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः ॥ (१३८) आदिनाथ-पञ्चतीर्थीः सं० १३६३ वर्षे माघ सुदि १५ शुक्र वस्तु भार्या पूनम तत्पु० हेमा गदा भ्रातृ सहडा संघ निमित्तं श्रीआदिनाथबिंब कारितं बृह० प्रतिष्ठितं श्रीपद्मदेवसूरिभिः॥ (१३६) पञ्चतीर्थीः सं० १३६४ चै० शु० ३ आ० नाणकीयगच्छे सा० जयता मा० भायणि पु० वसताकेन भ्रातृ आसकरणनिमित्तं बिंबं कारितं प्रतिष्ठितं श्रीसिद्धसेनसूरिभिः ॥ (१४८) पार्श्वनाथ-पञ्चतीर्थीः सं० १३६४ वर्षे 'उपकेशज्ञातीय भूरागोत्रे सा० मगन श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं संडेरगच्छे श्रीसाल (? लि) सूरिभिः । (१४१) सुमतिनाथ-पञ्चतीर्थीः सं० १३६५....."वदि २ सोमे श्रीकाष्ठा । सुत पहँड श्रेयोथै श्रीसुमतिनाथ-प्रतिमा ॥ १३५ सांगानेर महावीर मन्दिर १३६ सवाई माधोपुर विमलनाथ मन्दिर १३७ कोटा चन्द्रप्रभ मन्दिर १३८ नागोर यति मुकनसुन्दरजी का उपाश्रय १३६ किसनगढ़ खरतरगच्छीय उपाश्रय १४० जयपुर सुमतिनाथ मन्दिर १४१ जयपुर पंचायती मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy