SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ १२१-१२७ ] ( १२१) महावीर - पंचतीर्थीः सं० १३८१ वैशाख शुदि १५ सोमे सा० पद्म भा० भेदारि आत्मश्रेयसे श्रीमहावीरबिंबं कारितं प्रतिष्ठितं श्रीवयर सेणसूरिभिः ॥ प्रतिष्ठा-लेख-सग्रहः (१२२) आदिनाथ पञ्चतीर्थीः सं० १३५२ ज्येष्ठ शुदि ७ रवौ डांगरूत्रा ग्रामे श्रीमालज्ञातीय पितृव्य लाखा श्रेयसे व्य० झांझणेन श्री आदिनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिरुपदेशेन ॥ छ ॥ (१२३) आदिनाथ- पञ्चतीर्थीः सं० १३८२ ज्येष्ठ सु० १५ गुरौ श्रे० मदन भार्या लक्ष्मी श्रेयसे पुत्र हरिपालेन आदिनाथबिंबं कारितं ॥ ॐ ॥ सं १३८६ पूर्णिमापक्षे ॥ (१२४) अम्बिकामूर्तिः ॐ ॥ सं० १३८४ माघ सु० ५ श्रीजिनकुशलसूरिभिः प्रतिष्ठितं कारितं च सा० उपाली स ॥ ( १६ ) सं० १३८६ * श्रीकमलाकरसूरिभिः ॥ (१२६) आदिनाथ- पञ्चतीर्थी: सं० १३८६ वैशा० सु० ११३ श्रीउएसगच्छे श्रीककुदाचार्य संताने देल्हाशाखायां सा० साहड भार्या मुहडटी सुत सा० तीडा बीपा भा० तेजू पूर्वज श्रे० श्री ऋषभबिंबं कारितं प्रति० श्रीककसूरिभिः । ....। Jain Education International (१२५) पार्श्वनाथ पञ्चतीर्थीः 'श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः ।। १२१ पापडदा शान्तिनाथ मन्दिर १२२ रतलाम शान्तिनाथ मन्दिर १२३ रतलाम मोतीसा मन्दिर १२४ जयपुर पार्श्वनाथ मन्दिर श्रीमालों की दादावाडी १२५ जयपुर पंचायती मन्दिर १२६ गागरडु आदिनाथ मन्दिर १२७ सांगानेर महावीर मन्दिर (१२७) महावीर - पञ्चतीर्थीः "पूनसिंह भा० नायकदे श्रीमहावीरबिंबं का० प्र० For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy