SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ११७५-११८० ] ॥ संवत् १६८४ माघ सुदि १० सोमे 'श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे भ० श्रीविजयदेव प्रतिष्ठा-लेख संग्रह: सूरिभिः || (११७६) आदिनाथ: श्रीदीश्वर || संवत् १६८४ वर्षे माघ सुदि १० सोमे सं० हरषा भा० मीरादे तत्पुत्र सिंघवी जशवंत भा० जशवंतदे तत्पुत्र सं० अचलदास अविचलः सं० आसकर्ण कारितं प्रतिष्ठितं तपागच्छे भट्टारिक श्रीविजयदेवसूरिभिः | (११७५) मूलनायकः ( १९७७) शान्तिनाथः ॥ संवत् १६८४ वर्षे माघ सुदि १० सोमे संवहारया सा० मन तत्पुत्र सं० नेमीदास भा० मनदे श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छे भट्टारक श्री ६ श्रीविजयदेवसूरिभिः || (१९७८) अभिनन्दनः ॥ ॐ ॥ संवत् १६८६ वै० शुदि ५ नागोरवास्तव्य ऊकेश......... हादो पु० साजाकेन भा० पुरादे पुत्र तपात्रयली (?) श्रीअभिनन्दनबिं० प्र० भ० श्री -- 11 (१९७६) कुन्थुनाथः || सं० १६८६ वैशा० सु० = पालीवास्तव्य उके ० बांठियागोत्रे सा० सारंग भा० सोहीलालदे पु० सा० जयमल आत्मश्रेयसे कुन्थुनाथबिंबं का० प्र० तपा० भ० श्रीविजयदेवसूरिभिः ॥ 31 (१९८०) सुमतिनाथ: || सं० १६८६ वैशा० सु०८ महाराज श्रीगजसिंहविजयमानराज्ये श्रीमेडतानगरवाख्य ओसवालज्ञातीय सुराणागोत्रे बाई पूरी नाम्न्या पु० सं० कर्मणादिसपरिवाराय श्री सुमतिनाथबिंबं कारितं प्रतिष्ठितं तपागच्छाधिराज भट्टारक श्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठाचार्य श्रीश्रीश्रीश्रीविजयसिंहसूरप्रमुखपरिकर - परिकरिभिः ॥ ११७५ मेड़तासिटी धर्मनाथ मन्दिर ११७६ "" ( २०५ ) "> Jain Education International " ११७७ १९७८ नागोर चोसठियाजी का मन्दिर १९७६ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ११८० मेड़तासिटी वासुपूज्य मन्दिर ܕܝ For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy