SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा - लेख संग्रह: [ ले० १९८१ ११८६ (११=१) आदिनाथ: ॥ ॐ ॥ संवत् १६८६ वर्षे वैशा० सु० ८ श्रीमेडतानगरवास्थ्य ओसवालज्ञातीय सुराणागोत्रे सा० तेजा भा० तेजलदे पुत्र वस्ता नाम्ना भा० विमलादे पुत्र विमलचन्द्रेणादिसपरिवारेण श्री आदिनाथबिंबं स्वश्रेयोर्थ कारितं प्रतिष्ठितं पालीनगरे तपागच्छाधिराज भट्टारक श्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्य श्रीविजयसिंह सूरिप्रमुखपरिकर परिकरितैः ।। (१९८२) चिन्तामणि पार्श्वनाथः ( २०६ ) संवत् १६८७ वर्षे ज्येष्ठ सु० ४ गुरौ सं० हर्षा भार्या मनरंगदे पुत्र सं० नेमीदास सं० सामीदास सं० विमलदासप्रमुखैः श्रीचिन्तामणि पार्श्व - नाथबिंबं का० प्र० च श्रीतपागच्छे भ० श्रीविजयदेवसूरिभिः । आचार्य श्री विजयसिंह सूरियुतैः ॥ (११८३) जगवल्लभ-पार्श्वनाथः ॥ संवत् १६८७ वर्षे ज्येष्ठ शुदि १३ गुरौ मेडता वा० सं० हर्षा भा० मीरादे पुत्ररत्न सं० जयवंत भार्या सोहागदे नाम्ना स्वश्रेयसे श्रीजगवल्लभपार्श्वनाथबिंबं का प्रतिष्ठापितं स्वप्रतिष्ठितायां प्र० तपागच्छे भ० श्रीविजयदेवसूरिभिः ॥ (१९८४) मनमोहन -पार्श्वनाथ: संवत् १६८७ वर्षे ज्येष्ठ सुदि त्रयोदशी गुरौ सं० हर्षा भा० मीरादे पुत्र सं० जशवन्तकेन श्रीमनमोहनपार्श्वनाथबिंबं का० प्रतिष्ठितं श्रीतपागच्छे भ० श्रीविजयदेवसूरिभिः । स्वपदस्थापिताचार्य श्रीविजयसिंहसूरिपरिवृतैः ॥ (१९८५) मूलनायकः ।। सं० १६८७ व० ज्येष्ठ सु० १३ गुरौ सं० जसवंत भा० जशवन्तदे पु० अचलदासकेन श्रीविजयचिन्तामणिपार्श्वनाथबिंबं का० प्र० तपा० श्रीविजयदेवसूरिभिः || श्रीविजयसिंहसूरिपरिवृतैः ॥ (१९८६) हीर विजयसूरिमूर्तिः ॥ संवत् १६६० वर्षे जेठ वदि ११ दिने गुरुवारे || श्रीहीरविजयसूरिबिंबं कारितं श्रीसंघेन । पातस्याहि श्री जहांगीरप्रदत्तमहातपाविरुधारक भट्टारक श्री १६ श्रीविजयदेवसरिभिः प्रतिष्ठितं ॥ ११८१ मेड़तासिटी वासुपूज्य मन्दिर " "" ११८२ १९८३ मेड़तासिटी युगादीश्वर मन्दिर ११८४ अजितनाथ मन्दिर पार्श्वनाथ मन्दिर ܕܖ " 29 ११८५ १९८६ मालपुरा मुनिसुव्रत मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy