SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ (२०४) प्रतिष्ठा-लेख-संग्रहः [ले० १९६६-११७४ (११६६) कुन्थुनाथः ॥ सं० १६८४ वर्षे माघ वदि १० सोमे सं० हरषा भा० रंगादे पु. सं० जीपराज भा० राजदे पु० सं० जिणदासकेन श्रीकुन्थुनाथबिंब कारितं प्रतिष्ठितं तपागच्छे श्री ६ भट्टारिक श्रीविजयदेवसूरिभिः ।। (११७०) धर्मनाथः ॥सं० १६८४ वर्षे माघ वदि १० सोमे प्रामेचागोत्रे उकेशज्ञातीय सं० हर्षा भा० रंगादे पुत्र सं० जीवराज भा० राजदे तत्पुत्र जिणदासकेन श्रीधर्मनाथविंबं कारितं प्रतिष्ठितं तपागच्छे भट्टारिक श्रीविजयदेवसूरिभिः । (१२७१) कमलबन्ध __ संवत् १६८४ वर्षे मा० सुदि ८ सोमे श्रीमेडतावास्तव्य उकेशज्ञातीय भं० भयरव भार्या सुहागदे पुत्र भं० प्रवर नवीरदास भा० हर्षमदे पुत्र ऋषभदास अखयराज भ्रा० श्रे० भा० वीरादे पुत्र अमरसी पुनो 'प्रमुखपरिवारयुतेन स्व श्रेयसे चतुर्विंशतिजिनप्रतिमा कारितं कमलबंध ...... प्रतिष्ठितं तपागच्छे भ० श्रीविजयदेवसूरिभिः। आ० श्रीविजयसिंहसूरियुतैः। (११७२) कुन्थुनाथः ॥ सं० १६८४ वर्षे माघ सुदि १० सोमे सं० जशवंत भा० जशवंतदे नाम्न्या श्रीकुन्थुनाथबिंब कारितं प्र० तपागच्छे भ० श्रीविजयदेवसूरिभिः । (११७३) वासुपूज्यः ॥ संवत् १६८४ वर्षे माघ सुदि १० सोमे मे 'वरचाभृग'...... गोत्रे सं० हरपा भा० वीरादे पुत्र सं० जीवराज भार्या सूरजदे पु० जिणदास भार्या जीवनदे पुत्र सं० इसरदास नाम्ना श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीविजयदेवसूरिभिः ।। (११७४) शीतलनाथः ॥ सं० १६८४ वर्ष माह सुदि १० सोमे प्रामेचागोत्रे ऊकेशज्ञातीय सं० जीवराज भार्या राजा नाम्न्या श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे भट्टारक श्री ५ श्रीश्रीविजयदेवसूरिभिः ।। ११६६ मेड़तासिटी वासुपूज्य मन्दिर ११७० ,, ,, ,, ११७१ अजमेर संभवनाथ मन्दिर ११७२ मेड़तासिटी अजितनाथ मन्दिर ११७३ , महावीर मन्दिर ११७४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy