________________
११६२-११६८]
प्रतिष्ठा-लेख-संग्रहः
(२०३)
(११६२) पार्श्वनाथ-पञ्चतीर्थीः संवत् १६७६ वर्षे आषाढ सुदि १३ गुरौ मेडतानगरवास्तव्य..... ... भं० । उ० । सदे पुत्र को० दीपलुनेकेन श्रीपार्श्ववि० का० प्र० तपागच्छे भ० श्रीविजयदेवसूरिभिः स्वपदस्थापित-श्रीविजयसिंहसरिपरिवृतैः ।
(११६३) संभवनाथः संवत् १६८३ ज्येष्ठ वदि ३ सोमे। कडुआमतिगच्छे । श्रीश्रीमाली राईधन पुरा बा० कीकीकेन संभवबिंबं । कारिता तेजपालेन प्रतिष्ठितं ।
(११६४) संभवनाथः ।। सं० १६८३ जेठ सुदि ३ सोमे कडुआमतगच्छे ।। श्रीश्रीमाल. राइधन भार्या । बा० कीकीके० संभवबिंब कारिता तेजपालेन प्रतिष्ठितं ।
(११६५) वासुपूज्य-पश्चतीर्थीः सं० १६८३ वर्षे आषाढ वदि ४ गुरौ भिन्नमालवास्तव्य देवसी भा० दाडिमदे पुत्र मानसिंघ भ्रा० खेतसीयुतेन स्वश्रेयसे श्रीवासुपूज्यबिं० का० प्र० त० गच्छे भ० श्री ५ श्रीविजयदेवसूरिभिः।।
(११६६) मुनिसुव्रत-पश्चतीर्थीः संवत् ८२ वर्षे फागण वदि ८ सोमे उकेशज्ञातीय चो। नरसिंघ भार्या नवलादे पुत्र । चो। अगरसी । धर्मसी प्रमुखकुटुम्बयुतेन श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं तपागच्छे । श्रीविजयसेनसूरिभिः संवत् १६८२ वर्षे
(११६७' सुमतिनाथः सं० १६८३ वर्षे मं० जयराज भा० मनोहरदे नाम्ना सुमतिबिं० का० प्र० तपागच्छे भ० श्रीविजयदेवसूरिभिः ॥
(११६८) ऋषि-पादुका संवत् १६८४ वर्षे वैशाख वदि ७ गुरौ श्रीविजयगच्छे भ० श्रीउदयसागरसूरितपट्टे भ० श्रीज्ञानसागरसूरि । ऋषि श्रीपदार्थजीपादुके प्रतिष्ठितं माघ सुद सं०५।
११६२ अजमेर गौड़ी पार्श्वनाथ मन्दिर ११६३ जयपुर पञ्चायती मन्दिर ११६४ जयपुर पश्चायती मन्दिर ११६५ अजमेर आदीश्वर मन्दिर ११६६ चाडसू आदीश्वर मन्दिर ११६७ मेड़तासिटी युगादीश्वर मन्दिर ११६८ मालपुरा ऋषभदेव मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org