SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ (२०२) प्रतिष्ठा-लेख-संग्रहः [ ले० ११५८-११६१ (११५८) ॥ संवत् १६७८ वर्षे मिगसर सुदि १४ प्राग्वाट श्री. . . . . . . . . . . . . . . . . . . . . 'तपापक्षीय पातसाहिश्रीअकब्बरप्रतिबोधक तदत्तषाएमासिजीवाभयदानदायक भट्टारकपुरंदर श्रीश्रीश्रीश्रीश्रीहीरविजयसरि भ. श्रीविजयसेनसूरि भ० श्रीविजयदेवसूरिराद्यः॥ ११५६) पार्श्वनाथ-पञ्चती परिकरे ॥ ॐ ।। स्वस्तिश्रीमन्नृपविक्रमार्कसमयातीत संवत् १६७८ वर्षे माघ मासे शुक्लपक्षे पञ्चमीतिथौ श्रीस्तम्भतीर्थ बेलाकुलवास्तव्य वृद्धशाखीय प्राग्वाटज्ञातीय दोसी वस्ता भा० वल्हादे पुत्ररत्न दोसी वाच्छा नाम्ना स्वपितृश्रेयोर्थ भार्या बाई वीरादे पवित्रपुत्र दो० अमरसी दो० देवसी दो० चांपसी दो० मोहनसी प्रमुखपुत्रपौत्रादिसकलपरिवारयुतेन श्रीमत् ।। श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं च श्रीतपागच्छे भट्टारकपुरन्दर भ० श्रीहीरविजयसूरिपट्टोदयाचलसहस्रकिरण भट्टारक श्रीश्रीश्रीविजयसेनसूरीश्वरपट्टालङ्कार भट्टारक श्रीविजयदेवसूरिभिः ॥ महोपाध्याय श्रीधर्मसागरगणिशिष्यमुख्यपंडितोत्तम श्रीश्रुतसागरगणयः प्रणमन्ति ॥ नित्यं श्रीः स्तात् । (११६०) शान्तिनाथः संवत् १६७६ वर्ष वै० शुदि २ शनौ अहिनगरवास्तव्य श्रीश्रीमालज्ञातीय वृद्धशाखीय सं० जेठा भार्या दातविहा (?) राणा भा० रंगादे सं० जयतमाल भा० जसमादे सं० जोधा सं० गाम... 'केन श्रीशान्तिनाथबिंबं कारितं तपागच्छनायक भट्टारक श्रीविजयदेवसूरिभिः प्रतिष्ठितं च शुभंभवतु । (११६१) पार्श्वनाथः ......... 'सार्वभौमराजेश्वर राजाधिराज महाराज श्रीराजसिंहविजयराज्ये ....... 'वर्षे वैशाखमासे सितपक्षे... 'भाषहणसन्तानीय ऊकेशवंशे भांडागारिकगोत्रे भंडारी नगराज पुत्र भं० अमरा तत्पुत्र माना. 'रत्नचन्द नारायण नरसिंह सोमचन्द संगार अचलदास कपूरदासादिपरिवार.......के श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्राद्यपक्षीय श्री. बृहत्खरतरगच्छे भ० श्रीजिनसमुद्रसूरिपट्टे श्रीजिनदेवसरिपट्टे श्रीजिनसिंहसूरिभिः श्रीमज ११५८ मालपुरा मुनिसुव्रत मन्दिर ११५६ जयपुर प्रतापमलजी ढढा गृहदेरासर ११६० मसूदा पार्श्वनाथ मन्दिर ११६१ जयपुर पञ्चायती मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy