SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ११०७-११११ ] प्रतिष्ठा - लेख संग्रह: (११०७) शिलापट्टप्रशस्तिः [१] ॥ ॐ॥ संवत् १६७२ वर्षे तपागच्छाधिराज भट्टारक श्री ५ विजयसेनसूरीश्वराणां आचार्यश्री ५ विजयदेवसूरिप्रभृति [२] साधुप्रसेवितचरणारविन्दानां विजयमानराज्ये पातिसाह श्रीकबरप्रदापितोपाध्याय पदधारक श्रीशत्र ञ्जयकरमो [३] चनाद्यनेकसुत्तमकारक महोपाध्याय श्री भानुचन्द्रगणिमुपदेशात् ६ अष्टोत्तरशतावधान साधनप्रमुदितपातिसाह्श्रीअकबर [४] प्रदत्त शेषकरमखी (?) पं० । सिद्धिचन्द्राणां चैत्यभूमिग्रहणादिमहोत्सवेन सा० का ० मालपुरा श्रीसंघेन श्रीचन्द्रप्रभप्रसाद कारिता लि लब्धिचन्द्रगणिना । सूत्रधार । परसा । (११०) महावीर : ।। संवत् १६७४ वर्षे मा० ० १ गु० पु० चो० वर्द्धमान ह० चंद भावदे सं० पूनेन श्रीमहावीर जिनबिंबं कारितं प्र० तपागच्छे भट्टारक श्रीविजयदेवसूरिभिः || ( १९०६) पार्श्वनाथ: || संवत् १६७४ वर्षे मा० वदि १ दिने गुरु पु० ओसवालज्ञाती० चोरडिआगोत्रे सं० सिंघा भार्या नवलादे तत्पुत्र सं० प्रतापसी भार्या पूनम दे तत्पुत्र आसकरण जयकरण प्र० परिकरेण श्रीपार्श्वनाथ जनबिंबं कारितं प्रतिष्ठितं तपागच्छे महाहमीर ( जहांगीर महा) तपाविरुधारक भट्टारकपुरंदर भट्टारक श्रीविजयदेवसूरिभिः ॥ (१९१०) सुमतिनाथ: सं० १६७४ व० मा० १ मं० अरदास भार्या राजलदे तत्पुत्र मं० राजा भा० रङ्गादे नाम्न्या श्रीसुमतिनाथबिंबं का० प्रतिष्ठितं जहांगीर महा श्रीविजयदेवसूरिभिः || ( १११ ) (११११) वासुपूज्यः ।। सं० १६७४ वर्षे माघ वदि १ दिने गुरुवासरे सा० खेताकेन श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं जहांगीरमहातपागच्छे भट्टारिक श्री १०५ श्रीविजयदेवसूरिभिः ।। ११०७ मालपुरा मुनिसुव्रत मन्दिर ११०८ नागोर बड़ा मन्दिर "" १२०६ " १११० मेड़तासिटी कुंथुनाथ मन्दिर ११११ मेड़तासिटी वासुपूज्य मन्दिर Jain Education International " For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy