SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ (१६०) प्रतिष्ठा-लेख-संग्रहः [ले० ११०१-११०६ (११०१). . . . . . . . 'पञ्चतीर्थीः ॥ श्रीमत्संवत् १६७१ वर्षे वैशाख शुदि ३ शनौ रोहिणीनक्षत्रे श्रीआगरा वास्तव्योपकेशज्ञातीय लोढागोत्रे से० सं०. . . . . . 'रेष भा० रिषश्री तत्पुत्र सं० कुरपाल-सोनपालैः सु० कुरपाल सुत सं० दुर्गादास भा० सीला नका रथा तिणी श्रा० कपूरा पूजार्थं श्रीअंचलगच्छे पूज्यश्री ५ श्रीकल्याणसागरसूरीश्वरपट्टालङ्कार श्रीमुनि .....। (११०२) . . . . . . . . 'पञ्चतीर्थीः सं० १६७१ वर्षे वैशाख सुदि ३ शनी कांकरीयागोत्रे सा० रणधीर भार्या यादोकया श्रीअञ्चलगच्छे भ० श्री ५ श्रीकल्याणसागरसरीणामुपदेशेन सम० प्रति०। (११०३) सुमतिनाथ-पञ्चतीर्थीः संवत् १६७२ वर्षे ज्येष्ठ सुदि ५ शुक्र मालपुरवास्तव्य श्रीमालज्ञा. तीय वृद्धशाखायां सिंघडगोत्रीय सा० गौडीदास भार्या कस्तूरी सुतेन सा० साहिमल्ल नाम्ना स्वश्रेयसे श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं च श्रीपत्तने सुविहित तपा० भ० श्रीविजयसेनसूरिपट्टे श्रीविजयदेवसूरिभिः ।। (११०४) ॥ संवत् १६७२ वर्षे फाल्गुन सित २ तिथौ शुक्रवारे मुहुतागोत्रे सं० चन्देन कनक सुनंदेन पुत्र देदा युतेन श्रीबिंब कारितं प्रतिष्ठितं श्रीचन्दकाले श्रीखरतरगच्छे श्रीजिनसिंहसरिपट्टे श्रीजिनचन्द्रसूरिभिः ।। सं० श्रीरङ्ग पुत्र्या शा० कुसुम्भाबाई॥ (११०५) चन्द्रप्रभः ॥ संवत् १६७२ वर्षे फाल्गुन सित २ तिथौ गुरुवासरे श्रीमेडतानगरे लोढागोत्रे रायमल्ल पुत्र आयल तत्पुत्र सं० कुंअर भार्या कनकादेव्या चन्द्रप्रभुबिंबं । (११०६) महावीरः ॥ सं० १७७२ वर्षे फागुण सुदि ........ ...........श्रीमहावीरबिंवं कारितं प्रतिष्ठितं.... श्रीवृहत्खरतरगच्छे श्रीजिनचन्द्रसूरिभिः ॥ ११०१ अजमेर गौडीपार्श्वनाथ मन्दिर ११०२ जयपुर विजयगच्छीय मन्दिर ११०३ मालपुरा ऋषभदेव मन्दिर ११०४ मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर ११०५ जयपुर पद्मप्रभ मन्दिर घाट, ११०६ मेड़तासिटी उप. ग. शान्तिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy