________________
१०६६- ११०० ]
प्रतिष्ठा - लेख - संग्रह:
(१६)
(१०६६) मूलनायकः
॥ संवत् १६६६ वर्षे माह सुदि ७ शुक्रवारे महाराजाधिराज श्रीसूर्यसिंहजी विजयराज्ये श्रीउपकेशज्ञातीय लोढागोत्रे सा० डाहा तत्पुत्र सं० रायमल्ल भार्या रङ्गादेतत्पुत्र सं० भीमाकेन भार्या लाडिमदे || पुत्र वस्तुपाल युतेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीमद्बृहत्खरतरगच्छे श्रीश्राद्यपक्षीय श्रीजिनसमुद्रसूरिपट्टालङ्कार श्रीजिनदेवसूरितत्पट्टालङ्कार श्रीजिनसिंहसूरितत्पट्टोदयाद्रिशृङ्गभानु-श्रीजिनचंद्रसूरिभिः ॥ शुभं भवतु ।
(२०६७) सुमतिनाथ - पञ्चतीर्थीः परिकरे संवत् १६७० वर्षे वैशाख सित पंचमी तिथौ सोमवासरे स्तम्भतीर्थवास्तव्य ऊकेशज्ञातीय वृद्धशाखीय देसलहरागोत्रीय सा० श्रीमल्ल नाम्ना भ्रातृव्य सा० सोमा तत्सुत सूरजी रामजी प्रमुखकुटुम्बयुतेन श्रीसुमतिनाथ परिकरः कारितः प्रतिष्ठिश्च तपागच्छे श्री कब्बरसुरत्राणषाण्मासिकजंतुजाता भयदान - श्रीशत्रुञ्जयादितीर्थकर मोचनस्फुर मान्प्रदानप्रभृति- बहुमान भ० श्रीहीरविजयसूरिपट्टालङ्कार श्री कब्बरपरि पल्लब्धजयवाद भ० श्रीविजयसेनसूरिभिः ।
(१०८) संभवनाथ - एकतीर्थीः
सं० १६७० वर्षे सावण व० श्रीसंभवबिं० का० प्र० तपागच्छे श्रीविजय सेनसूरि ।
(२०६६) यु० जिनचन्द्रसूरिपादुका
॥ संवत् १६७० वर्षे मार्गशीर्ष सुदि १० दिने । श्रीजैसलमेरु संघेन कारिते । पा० सवाईयुगप्रधान - श्रीजिनचंद्रसूरिणा प्र० श्रीजिनसिंहसूरिभिः ॥
(११००) सुपार्श्वनाथ:
।। संवत् १६७१ वर्षे वैशाख सुदि ३ शनौ रोहिणी नक्षत्रे आगरावास्तव्योशवालज्ञातीय लोढागोत्रे गावंसे सा० पेमल भार्या सक्तादे पुत्र सा० खेतसी-नेतसीकाभ्यां स्वपितृयु० श्रीमदंचलगच्छे पूज्यश्रीकल्याणसागरसूरीणामुपदेशेन श्रीसुपासजिनबिंबं प्रतिष्ठापितं ।
२०६६ मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर
१०६७ जयपुर प्रतापमलजी ढढ्ढा गृहदेरासर २०६८ अजमेर संभवनाथ मन्दिर १०६६ मेड़तासिटी शान्तिनाथ मन्दिर ११०० जयपुर सुपार्श्वनाथ मन्दिर. मूलानायक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org