SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ (१८८) प्रतिष्ठा-लेख-संग्रहः [ले० १०६२-१०६५ (१०६२) मूलनायकः ॥ संवत् १६६७ फागुन कृष्णा ६ गुरौ ....... 'उसवालज्ञातीय दूगडगोत्रे सा० सालिग पुत्र साह राजपाल पुत्र सा० खीमाकेन भार्या कुशलदे पुत्र गिरिधर सा० मानसिंघयुतेन श्रीश्रेयांसनाथबिंब कारितं प्र० नागौरी तपागच्छे श्रीचन्द्रकीर्तिसूरिपटटे श्रीसोमकीर्तिसूरिपट्टे श्रीदेवकीर्तिसूरि श्रीअमर............॥ प्रतिष्ठितं नागौरी तपागच्छे श्रीआगरानगरे मानसिंहेन लिपीकृतं ॥ (१०६३) पार्श्वनाथ-पञ्चतीर्थीः सं० १६६७ व० फा०व० गहिलडागो० सा० टोडर जसाकोरुकेन श्रीपार्श्वनाथबिब कारितं प्र० तपा० श्रीविजयसेनसूरिभिः । (१०६४) पद्मप्रभः । सं० १६६६ वर्षे आषाढ मासे . . . . . 'गुरुवारे.......... श्रीओसवालज्ञातीय लोढागोत्रे सं० डाहा भार्या तेजलदे पुत्र रायमल्ल भार्या रङ्गादे पुत्र............. भीमराज धारावत भार्या जशवंतदे' ........ ........"पु० सं० आसराज पुत्रयुतेन श्रीपद्मप्रभबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनदेवसूरिपट्टे श्रीजिनसिंहसूरिपट्टालङ्कार-श्रीजिनचन्द्रसूरिभिः . . . . . . । (१०६५) शान्तिनाथः ॥संवत् १६६६ वर्षे माह सुदि ५ दिने शुक्रवारे महाराजाधिराज महाराज श्रीसूर्यसिंहजी विजयिराज्ये उसवालज्ञातीय लोढागोत्रे संघवी डाहा तत्पुत्र सं० रायमल्ल भार्या रङ्गादे तत्पुत्र सं० लाखाकेन भार्या लाडिमदे पुत्र वस्तुपाल सहितेन श्रीशान्तिनाथबिंब कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे श्रीआद्यपक्षीय श्रीजिनसमुद्रसूरिपट्टे श्रीजिनदेवसूरिपट्टे श्रीजिनसिंहसूरिपट्टालङ्कार-श्रीजिनचन्द्रसूरिभिः ।। शुभंभवतु ।। छः ॥ श्रीः ॥ १०६२ हिन्डोन श्रेयांसनाथ मन्दिर १०६३ नागोर मुकनसुन्दरजी का उपाश्रय १०६४ मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर १०६५ मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy