SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ (१६२) प्रतिष्ठा-लेख-संग्रहः [ले० १०१२-१०१७ (१११२) सं० १६७४ माह वद १ दिने उसवालज्ञातीय प्रामेचागोत्रे सं० नेता भार्या नवरंगदे तत्पुत्र संघवी हर्षा भार्या हीरादे पुत्र सं० जीवा भार्या रङ्गादे नाम्न्या सं० जिणदास पु० प्रईसर युक्तया का० प्रतिष्ठितं जहांगीरमहातपा भ० श्रीविजयदेवसूरिभिः ॥ (१११३) शान्तिनाथः संवत् १६७४ व० मा० व० १ सं० सुरताण भार्या सोभागदे..... मुक्तया श्रीशान्तिनाथबिंबं का० प्र० तपा० श्रीविजयदेवसूरिभिः । (१११४) आदिनाथः ॥ संवत् १६७४ वर्षे मा० सु० ६ दि० गुरु पुष्ययोगे उपकेशज्ञातीय सुराणागोत्रे सा० रायसिंघ पु० रायचन्देन स्वश्रेयोथै श्रीआदिनाथबिंबं कारतं प्र० तपागच्छे गुरुजहांगीरतपाविरुदधारक-भट्टारक श्रीविजयदेवसूरिभिः । (१११५) सुविधिनाथः संवत् १६७४ मा० व० १ दि० उप.......'लाडाला० स्वश्रेयसे श्रीसुविधिबिंबं प्रतिष्ठितं तपागच्छे भट्टारक श्रीविजयदेवसूरिभिः ।। (१११६) मूलनायकः ॥संवत् १६७४ वर्षे माघ वदि १ दिने गुरु पुष्ययोगे श्रीश्रीजहांगीरपातिसाहसलेमसाहिविजयवंतराज्ये उसवालज्ञातीय उच्छित्तवालगोत्रे सं० सहसवीर तत्पुत्र सं० समरा भार्या संगतादे तत्पुत्र सं० नींबा भार्या नवलादे तत्पुत्र सं० रायरत्न भा० के लाडिमदे सं० मूला भार्या महिमादे मं० रायमल्ल पुत्र वच्छराज महाबल सं० मूला पुत्र वर्द्धमान रामजी सपरिकरेण श्रीधर्मनाथबिंबं कारितं श्रेयोथे प्रतिष्ठितं श्रीजगद्गुरु ...... विरुदधारी हीरविजयसूरितत्पट्टालङ्कार श्रीविजयसेनसूरि० ज...... (१११७) मूलनायकः संवत् १६७४ वर्ष माघ वदि ६ दिने गुरु पुष्ययोगे ओसवालज्ञातीय चोरडियागोत्रे सा० सिंघा भार्या नवलादे तत्पुत्र नगदास भार्या भरमादे नाम्ना श्रीनमिनाथविंबं का० प्रतिष्ठितं तपागच्छे भट्टारक श्रीविजयदेवसूरिभिः। १११२ मेड़तासिटी महावीर मन्दिर , उप० ग० शान्तिनाथ मन्दिर १११४ नागोर चौसठिया जी का मन्दिर. मूलनायक १११५ ,, ,, ,, , , १११६. खजवाना धर्मनाथ मन्दिर. मूलनायक १११७ जयपुर पार्श्वचन्द्रगच्छीय उपाश्रय. मूलनायक १११३ ,, . ". Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy