SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १०२२-१०२७ । प्रतिष्ठा-लेख-संग्रहः । १७५) (१०२२) पद्मप्रभ-पञ्चतीर्थीः संवत १६२४ वर्षे वै० शु० १० शुक्रवासरे तपगच्छनायक भ० प्रभु श्रीहीरविजयसूरिमानराज्ये श्रीपद्मप्रभविवं प्रतिष्ठितं प्रतिष्ठापितं नागपुर गहिलडागोत्रे सा० अमीपाल भा० अमूलकदे पु० कुअरपाल भा० कुरादे प्रतिष्ठितं शुभं भवति ।। (१०२३) धर्मनाथ-पञ्चतीर्थीः ॥ संवत १६२४ वर्षे । माह सुदि ६ सोमे ओसवालज्ञातीय दोसी भामा संत दोसी पूजा भार्या नाई मेलाई सुत चावण श्रीधर्मनाथबिंब कारापितं ।। तपागच्छे श्रीश्रीश्रीश्रीश्रीश्रीश्रीहीरविजयसृरिप्रति वैराटनगरे। (१०२४) मुनिसुव्रतः संवत् १६२५ वर्षे माह वदि ७ रवौ श्रीमूलसंघे भ० श्रीसुमतिकीर्तिरुपदेशात् ।' . . . 'रण श्रीपरिभूषणात सिंघाप ... 'चन'......'श्रीमुनिसुव्रतबिंबं कारितं.. . . . . . . . ..| (१०२५) धर्मनाथ-पञ्चतीर्थीः । संवत् १६२८ वर्ष फाल्गुन सुदि ७ बुधे कुमरगिरीवासि । प्राग्वाटज्ञातीय वृद्धशाखायो अंबाईगोत्रे व्यवहा० खीमा भा० कनकादे पुत्र व्य० ठाकरसी भा० सोभागदे पुत्र देवकर्ण परिवारयुतेन स्वश्रेयोर्थ श्रीधर्मनाथबिंबं कारितं । प्रतिष्ठितं श्रीबृहत्तपागच्छे श्रीपूज्यैराद्य श्रीविजयदानसूरिपट्टे श्रीपूज्य श्रीश्रीश्रीहीरविजयसूरिभिः ।। आचन्दाकै नंद्यात् श्रीः (१०२६) पार्श्वनाथ-एकतीर्थीः सं० १६२८ वर्षे श्रीमूलसंघे भ० श्रीसुमतिकीर्तिगुरूपदेशात् नागरज्ञातीय ठा० पना भा० पनश्री सा० सहप भा० भामादे एते पाव नित्यं प्रणमति ॥ छ । (१०२७) शान्तिनाथ-पञ्चतीर्थीः ___ सं० १६३० वर्षे माह सुद १३ दने सा० नोता माडन तेजमल श्रीसंतनाथबिंब कारितं प्रतिष्ठितं श्रीतपागच्छाधिराज श्रीहीरविजयसूरिभिश्चिरं नंदतात हमीरपुर वास्तव्य ॥ १०२२ जयपुर श्रीमालों का मन्दिर १०२३ जयपुर सुमतिनाथ मन्दिर १०२४ अजमेर म्युजियम १०२५ जयपुर नया मन्दिर १०२६ जयपुर सुमतिनाथ मन्दिर १०२७ रतलाम सेठ जी का मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy